पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xci विषया. पृष्ठसङ्ख्या (भा) पुगेऽनुवाक्यासप्रैषे सार्वत्रिकत्वलिङ्गम्, उपदेशपक्षः समञ्जने 220 काल दर्वीहोमेषु पक्षभेदश्च (वृ) प्रधानेषु पूर्वोत्तस्य विकल्पः, उपदेशपक्षे हेतुः, समञ्जने 220 व्यवस्था, दर्वीहोमे तदभावसिद्धिः 221 (भा) क्वचित् स्रुगसंस्थापनम्, वषट्काराहुतिदेशे पक्षभेद (वृ) स्वकालोऽस्तीतीत्यस्यार्थः 221 " विकल्पे हेतु. तस्य व्यवस्थितत्वं च, केचित्त्वित्युक्तपक्षाशय: 221 (भा) अवदानमन्त्रे बहुवचनाभिप्रायः तत्प्रयोजनं च, तिरश्चीना- 221 नूचनावदानक्रम. जात्यभिधानत्वोपपत्तिः चतुरवत्तपक्षोपपत्तिश्च तृतीयाव- 222 दानेऽपि प्रागग्राभ्याम् (भा) असंभेदादिपदार्थः आनुजावरपदार्थः तस्यावदानविशेषे 223 संभवश्व. (वृ) असंभेदसंबन्धिनौ, आनुजावरपदविग्रहः (भा) ज्येष्ठपदार्थ विशेषः, अवदानविशेष काम्यत्वम् (वृ) प्रकृते ज्येष्टशब्दविवक्षितार्थः प्रयोजनं च (भा) ( उक्तेऽर्थे) विकल्पे विशेषः " 223 224 224 225 226 >> 228 (वृ) कर्मसिद्धौ हेतुः, भाष्योक्तव्यवस्थाफलम्, उपदेशपक्षाशय: 228 नित्ये बुभूषन्निति सनुपपत्तिः >> 229 ब्रूह्यन्तप्रैषाशयफले, अपिदधदादिपदार्थः उपांशुत्वव्यवस्था उपदेशपक्षश्च अष्टादशी खण्डिका (भा) पार्षणहोमस्य विकृतिष्वननुष्ठानहेतवः (वृ) विकृतौ पार्वणहोमविरहोपपत्तिः " , 230 230 पार्वणत्ववचनस्य प्रकृतोपयोगः, नारिष्ठहोम प्रत्येकं देवताः 230 एकोनविशी खण्डिका. (भा) संतमनसेति मन्त्रे मतिभेदः ( वृ) कचिदिति मन्त्रे आदेशपदार्थः होमसंख्या च (भा) अवदानमन्त्रनिषेधः स्विष्टकृद्धोमे (वृ) तत्र तद्विरहोपपत्तिः (भा) प्रत्यभिधारणव्यवस्था तत्फलं च . 232 232 233 233 234