पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया X0111 पृष्ठसंख्या प्रतिप्रस्थातुरिह परिग्रहहेतुः अन्यत्रान्तरानी नयनानुमति- 244 पक्षाशय. द्वितीया खण्डिका (भा) प्रकृतमार्जनपदार्थ. समानकर्तृकत्वाविवक्षा फलं च (वृ) 245 सूत्रतो भाष्यार्थलाभः, मन्त्रावृत्तिहेतूपपत्तिः फलं च, मार्जन 245 मतिभेदश्च (भा) आग्नेयविकारेषु अभिधारणादिधर्मे विशेषाः (वृ) मुख्यधर्मत्वशङ्कावकाशः " (भा) (वृ) 246 246 अभिधारणस्य चतुर्धाकरणसाम्यहेतुः, पुरोडाशग्रहणस्वारस्य- 246 लभ्यार्थः (भा) व्यादेशकालतत्प्रकारौ व्यादेशशब्दार्थश्च (वृ) व्यूहनोत्तरकालताया व्यादेशे लाभः चतुर्धाकरणस्यावश्यकर्तव्यता 22 (भा) परिहरणे समुच्चय., उपस्तरणादिसंख्यानियमलाभः (वृ) परिहरणावसर, भाष्योक्तहेतूपपादनम् तृतीया खण्डिका (भा) (वृ) आध्वर्यचप्रैष विशेष हेतुः >> वैष्कर्तरि पक्षभेदोपपादनम्, सूत्रोक्तसंमार्गप्रैषसम्भवः (भा) सूत्रे विवक्षितार्थानुगुण योजना (वृ) भाष्यदर्शितयोजनापूरणं, तदावश्यकता च (भा) एतत्सूत्रोक्तदेवताविषये मतिभेदः ( वृ) अपामुपस्पर्शने हेतुसत्त्वपक्षस्वपक्षो चतुर्थी खण्डिका. (भा) अन्वाहार्यदानार्थ मेलनीया, प्रतिग्रहे मन्त्रः हस्तनियमच 250 (च) अन्वाहार्यदाने दिगवस्थितिनियमलाभः, प्रतिग्रहे नियमलाभः 250 व्यावृत्य प्रतिग्रहशब्दार्थ: प्रैषकर्तरि पक्षौ ... सूत्रोक्तप्रैषसंबन्धिनिर्देशः अनूयाजसमिन्मानं च भाष्योक्तसर्वार्थत्वोपपत्तिः, अनूयाजसमिन्मानोपपत्तिः भाष्ये विवाक्षतं परिक्षानं पुनरुक्तिफलं च 247 247 247 248 248 .. 251 251 251 252 252 253 253 . 254 25 255