पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (भा) अञ्जनव्यवस्था (वृ) सूत्रोक्ताञ्जने व्यवस्थाहेतु निर्वाहः पञ्चमी खण्डिका (आ) तृणापादाने विशेष., आश्रावणे व्यवस्था, प्रत्याश्रावणफलम् 258 (वृ) एकदेशापाढानोपपत्तिः आश्रावणव्यवस्थासमर्थनम्, अन्यथा 258 लोपापत्तिः तित्वं च 259 (भा) पवित्रस्थापि प्रहरः, शाखायां विशेषः, प्रस्तरस ( वृ) प्रस्तरप्रहर पवित्र साहित्यहेतुः 259 शाखाया अनाहुतित्वफलं, प्रस्तरशाखावैलक्षण्य समर्थनम्, 259 "" >> प्रहरणमन्त्रः. स्वाहाकारनिषेधफलं पक्षान्तरं च, ज्ञापकत्वोपपत्ति. पक्षान्तरे 260 आहुतित्वे साधकान्तरमपि (भा) प्रहरणपदार्थः श्रुतिदर्शितात्यग्रपदार्थः (वृ) सूत्रोक्तधारणक्रमः " XCLV >> " पृष्ठसख्या 256 256 261 261 कुट्टनस्य प्रहरणत्वोपपत्तिः, सूत्रदर्शित निषेधाकार, प्रहर - 261 प्रकारविशेषविवरणम् . 262 अवसर्जने कालः, असर्वतोत्वस्वरूपम् षष्ठी खण्डिका. .... (भा) एतदेतदिति निर्देशभावः 263 (वृ) भाष्यदर्शितसंवादप्रदर्शनम् . 263 (भा) सूत्रस्य प्रहरणकालमात्रपरत्वं फलं च 264 (वृ) परिधिप्रहरणानङ्गत्वतत्फलयोरुपपत्तिः 264 265 (भा) संस्रावहोमाङ्गित्वव्यवस्था, सौत्रावधारणफलं पचान्तरं च (वृ) परिध्यङ्गत्वोपपत्तिः 265 गार्हपन्येऽपि नावहोमपक्षसमर्थनं, अवधारणतात्पर्य - 265 " विवरणम् - · (ऋत्विजां हविशेषभक्षणे भाष्योक्त) पक्षान्तराशयविवरणम् 266 सप्तमी खण्डका. (भा) (नुवाद्यानयनस्य) पात्रविमोकार्थत्वफलं, पत्नीपदग्राह्यर्थः ... 267