पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (वृ) पात्रविमोकार्थत्वोपपादनं पदार्थोपपत्तिः सादितस्फ्यपुनर्ग्रहणकालः, संयाजेषु तत्सद्भावः (भा) सूत्रे चकारार्थ, ध्वानोपांशुपदार्थो (वृ) सहायत्वाकार. स्थलान्तरे खरातिदेशः (भा) चतुरवत्तनियमः, यागदेवतानिर्देशः पक्षान्तरम् (वृ) नियमहेतु, उक्तदेवताकत्वहेतुः, पक्षान्तराशयः (भा) प्रैषवचनफलं पत्नीसंजाजदेशश्च (वृ) वाजिलिङ्गत्वभाष्योक्तप्रैषाकारयोरुपपत्तिः पत्नीसंयाजदेशनियमहेतु. ÿ " >> (भा) सोमादियागदेशनियम: (वृ) 21 . XCV 72 पृष्ठ संख्या फलसम्भवश्च भाष्योक्तपत्नी- 267 चतुगृहीतसंपादनप्रकारः, पत्नी- 268 अष्टमी खण्डिका आश्रुतादिवरानयमः आश्रुतादिस्वरानियमः बढ़च- 272 , पक्षश्च भाष्यदर्शित नियम विवरणम् स्वरनियमे मानम्, बहुच 272 पक्षसिद्धार्थः नवमी खण्डिका (भा) प्रासनकर्मसंस्कार्य, मन्त्रावृत्ति. फल च (वृ) भष्योक्तसंस्कारत्वोपपत्ति. " 269 269 270 .. 270 271 271 271 संपत्नीयहोमे विशेषः, असन्निहितपत्नयाः तदधिकारसत्ता, 274 पक्षान्तरावतरणं पित्र्याया देवता च (पिष्टलेपफलीकरणहोमस्य) नामधेयानुरूपविषयता (भा) योक्तूविमोचने समुच्चयविकल्पपक्षौ, निनयनावृत्तिः (वृ) 276 . 276 वरुणप्रघासे विशेषः पक्षान्तरं च, स्तरणे विशेषः आङर्थश्च 277 प्रासनं न वेदसंस्कार: स्तरणभेदे नियामकं, आङोऽभि-277 विध्यर्थकत्वायोगः 275 278 भाष्यस्थचेत्पदवारस्यविवरणं फलं च समुच्चयपक्षोप- 278 पादनं, आवृत्त्युपपत्तिः 3 (भा) विमार्गसाधनावशेषः उत्थानमन्त्रश्च सर्वप्रायश्चित्तहोम- 279 निमित्तम्.