पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (भा) xcvill पृष्ठसंख्या पौष्णादित्यचर्विशेषः, सर्वचरुसाधारण: पाक: ऐन्द्रान 305 विकारेषु अभिमर्शने पक्षौ पौष्णच रुपेषणनियमहेतुः आदित्यचरौ विशेषे हेतुः 305 भाष्यमते वैकल्पिकत्वसिद्धि. पक्षान्तरं त्र, ऊहेनाभिमर्शनस्य 305 सार्वत्रिकत्वे हेतु.. (भा) अत्र (इन्द्रायेत्यादिसूत्रोक्त) वेमृधपदार्थः, अवान्तरकर्मसु 306 (वृ) " विभक्तिनियमाः (अभिमर्शने) सहेतुक उपदेशपक्षाशयः, अत्र (वैमृधे) अनूह- 306 पक्षः सूत्रार्थश्च चतुर्थीविषये विकल्पस्थलम्, सबुद्धिविषये पाक्षिकत्वम् 306 " 307 (भा) पूर्ववद्विभक्तिनियम, अयमप्यत्र पृथक्कल्पः (वृ) द्वितीया सर्वेष्टिदेवतासु, कल्पोऽयं विकल्प्यते, विकल्पेऽपि 307 विशेषः (भा) पूर्वयोर्विशेष, कास्यकल्पान्तरं वैमृधश्चान्य., नत्र याज्यानु- 308 वाक्याविशेषाः अकास्यत्वोपपत्तिः द्वितीयत्वनिरूपणम् पञ्चदशी स्खण्डिका ॥ (भा) कास्ये कल्पान्तरं तत्र याज्यादिविशेषश्च ( वृ) 309 अस्मिन्नपि कल्पे नित्यानन्तर्यनियम, वैमृधप्रवृत्त्यप्रवृत्ति 309 प्रयुक्तविशेषोपपत्तिः याज्यानुवाक्यापरिग्रहेऽतिदेशः 310 याज्यानुवाक्यापरिग्रहविशेषविवरणम् (भा) (वृ) (वृ) (आ) सङ्क्रामपदार्थः तद्विवरणम् (भा) कल्पविशेषेऽग्नीषोमीयप्राधान्यम् (वृ) वैमृधस्याभाव हेतुः प्रदानपृथक्कोपपत्तिः (भा) आशिष्युपदेशपक्षः, अनुमन्त्रणव्यवस्थादि (वृ) आशीष्षु समुच्चये मानम्, अनुमन्त्रणसाधर्म्य हेतुविवरणम (भा) सूत्रोक्तविकारत्वहेतूक्ति. साकंप्रस्थायीयस्य विकारत्वसमर्थनम् 308 .. 311 312 313 313 .314