पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xcix विषया पृष्ठसख्या (भा) यागनामार्थः, यजतिघटितवाक्यार्थः, यांगनामप्रवृत्ति 315 निमित्तम्. - वृ) अन्वर्धनामत्वनिर्वाहः, प्रयोगपदघटितविवरणाशयः, पुन- 315 रुक्तताशङ्कापरिहारः (भा) अत्रामावास्याशब्दप्रयोगहेतुः, कर्माऽपि तन्नाम, अमा- 316 वास्याविकारत्वविवरणम्. (बु) साकंप्रस्थायीयकालेऽमावास्यास्वं श्रौतम् तन्नामप्रवृत्ति 316 हेतुः, संनयत एवैतत्कर्म (भा) विकाररूपत्वफलम्, प्रधानसमुदायो गुणविकारेष्वपि 317 ( वृ) नित्यापूर्वार्थप्रयोगान्तरं नेष्यते, अन्यत्रापि प्रधानसमुदायो 317 गुणविकारेष्वपि (भा) पृथक्प्रचारपक्षे कर्तव्यविशेषकालविचारः, एकीयपक्षः, 318 आग्नेयस्य मुख्यत्वायोगः. दोहमुख्यत्वसिद्धया अपकर्ष एव न्याय्य: विचारविषयकर्म, एकीय पक्षविवरणम् मुख्यत्व निवृत्तिहेतुः, दोहमुख्यत्वोपपत्तिः "> 318 " 319 " (भा) भूयस्त्वमुख्यत्वबलावलनिर्णयः, दोहयोः प्रासङ्गिकत्वशङ्का 319 क्रमिकानेक प्रधानरूपत्वान्न प्रासङ्गिकत्वम् भूयस्त्वदौर्बल्यमन्यत्र दृष्टम् शङ्काभिप्रायः, प्रासङ्गिकत्वा- 319 भावोपपत्तिः (घ) (भा) पशुपुरोडाशस्यैतद्वैलक्ष्यण्यम् तापकर्षश्च प्रतिकर्षावचने " फलितोऽनुष्ठानविशेष.. (वृ) पशुपुरोडाशे प्रासङ्गिकत्वं युक्तम्, शङ्कापरिहारे सति फलि- 320 तस्वपक्षः. "" (वृ) 318 परदिनानुष्ठिताङ्गानामसम्बन्धः, स्वपक्षे 320 " असम्बन्धोपपादनम्, भाष्योक्तप्रयोगे विशेषः 320 (भा) दोहहोमे विशेषः, शाखापवित्रात्याधानादिनयनान्तमेक- 321 कुम्भ्याम् भाष्योक्ततन्त्रविषयः, अनूहस्थलम्, एककुम्भ्यामेवेत्यस्यो- 321 पपत्तिः