पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतदीये श्रौतसूत्रे त्पत्न्याः ।! दर्शितं चैतदस्माभिर्द पूर्णमासययौ वा कञ्चिदविद्यमाना- यामित्यच । मनुनायुक्तोऽयमर्थः यदिनापि पत्याः कदाचिदमयो भवन्तीति । यथातिथिलक्षणमधिकृत्योक्तमुपस्थित रहे विद्याभाया यामयो ऽपि चेति ॥ यदा तु विनाभिभिभौ Paed: at यजमानश्च तदाग्निहोत्रलोपः पुनराधानं च स्मर्यते । यथा च इन्दोगपरिशिष्ट कात्यायन: असमक्षं हि दंपत्योहातव्यं नर्लिंगादिना । तयोरप्यसमक्षं हि जतमयडतं भवेदिति ॥ विहायामि सभार्यवेत्सोमा गछति होमकालात्यये तस्य पुनराधानभिग्यत इति च ॥ यानि ऋचित्कानिचिगन्धर्ववाक्यानि पद्यन्ते पत्या: प्रवासे नदीतर वा पुनराधेय कार्यमित्येवंजातीयकामि तानि परीक्ष्यमाणानामाका- • पतितत्वादुपेक्षणीयानि ॥ इfa aafant aftsका | इति सप्तमः पटलः || तथा सगृहः प्रयास्यन्वास्तोष्पतीयं जुहोति । १ सस्टइः सदारः। प्रयास्यन् प्रवासं गमिष्यन् वास्तोष्पतीय वास्तव्य तिदेवत्यं शोर्म जुहोति ॥ अहुते यानेषु भण्डान्यारोपवन्ति । २ । भण्डानि भाण्डानि । कुटुम्बार्येषु द्रव्येषु भाण्डशब्दः प्रसिद्धः | तान्य-