पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ঋe आयुर्वेदीयग्रन्थमाला । [अध्यायः हेिमकुन्देन्दुसंकाशं निर्धूम कृष्णवर्त्मनि । रक्तिकाऽस्य प्रदातव्या पुराणगुडयोगतः ॥ २७ ॥ पथ्यं च चणकस्योक्ता रोटिका षष्टिकौदनम् । निलॉण, किंचनाप्यन्यन्न खादेदेकविशतिम् । दिनानि निवीतगतः सर्वव्यापारवर्जित: ।। २८ ।। अथ फलम् गलत्कुष्ठ पुण्डरीकं श्वित्र कापालिकं तथा । औदुम्बरं ऋष्यजिह्वं काकण स्फीटमुल्बणम् ॥ २९ ॥ वातरक्तै पाण्डुरोर्ग दर्दू पामां विचर्चिकाम् । विसर्पमञ्झसि तथा वेिपादी च भगन्दरम् ।। ३० ।। सर्वथा क्रमशो हन्ति सेविर्त हरितालकम्। अन्यानपि व्रणान् सवाँनन्धकारमिवांशुमान् ।। ३१ ।। इति हृरितालमारणम् । अर्थ मात्रापरिमेिति: रोगी, तण्डुलपरिमिता मात्रा सितोपलाजीरकचूर्णानुपानेन सह् भक्ष्येत् । पथ्यं पूर्वोक्तं षष्टिकौदनं गोदुग्धं वृ । अर्धभागेन तस्य तु रक्तिपरिमिता मात्रा, गुणास्तु पूर्वस्मादधिकतरा: । विशेषस्तु राजयक्ष्मादिकान् रोगान् विजिल्य कुरुते वपु: । वज्रतुल्यं जरा हृत्वा नृणा पथ्याशिनां ध्रुवम् ।। ३२ ।। इति हृरितालमारणम् । अथ सिद्धमते तबक्यूख्यं हरितालं महिषीमूत्रे, घृतकुमारीरसे, चूर्णतोये, शुरुपुङ्खारसे कूष्माण्डरसे, निमूदूरसे च पृथक्पृथकू पूट्यहरं संशोध्ये, इति शुद्धिः। अथ मर्दनं-कूष्माण्डरसेन देिनानेि२१, कागदीनिम्बूरसेन दिनानि २१, धत्तूररसेन दिनानि २१,