पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ] आयुर्वेदप्रकाश' । ९१ सहृदेवीरसेन दिनानि २१, पलाश्ारसेन दिनानि २१, बदरीमूलरसेन दिनानि २१, आर्द्रकरसेन दिनानि २१, गोभीरसेन दिनानि २१, छिक्केिणीरसेन दिनानि २१, हुलहुलरसेन दिनानि २१, नागार्जुनीरसेन दिनानि २१, भृङ्गराजरसेन दिनानि २१, एरण्डमूलरसेन दिनानि २१, ब्रह्मदण्डीरसेन दिनानि २१, श्वेतलशुनंरसेन दिनानि२१,पलाण्डुरसेन दिनानि २१, खर्णवल्लीरसेन दिनानि २१,काकमाचीरसेन दिनानि२१, वलारसेन दिनानि २१, वज्रीदुग्धेन दिनानि २१, अकेदुग्धेन दिनानि २१, एवं दिनसंख्या ४४१, एतैवैर्षे एको १, मासौ द्वौ २, दिनानि २१ भवन्ति । एतत्कष्ठं कर्तुमश्क्तश्रेतेन दिनश्ब्दो भावनापरतया बोध्यः । ततश्वक्रिकां कृत्वा ता घर्मशुष्कां कारयेत्, ततोऽतिदृढां हण्डी मृत्कर्पटैरेकविंशतिवारं लेपयेत्, ततस्तखा हण्डिकाया पिप्पलस्य विभूति पूरयेदङ्गुष्ठपरिमितं यावत्, तदुपरि ता चक्रिकां दृढा संस्थाप्य तदुपरि पुनस्तद्विभ्रूल्याऽतिदृढ पूरयेदाकण्ठं, ततो मुद्रा कृत्वा, क्रमविवर्धितमग्निं दद्यात्प्रह्राणां चतुःषष्टि, अष्टौ दिनानीति यावत् । सिद्धं भस् भवति, तद्यत्नतः संरक्षयेत् । शिवख महती पूजा कृत्वा, देवगोब्राह्मणवैद्यान् पूजयित्वा, तस्य मात्रा गुञ्जापरिमेिता वा भक्षयेत्, यथारोगमनुपानानि, पथ्र्य लवणाम्लतीक्ष्णतैलवर्ज्यं प्रोक्तवत् ज्ञेयम् । अस्य फलश्रुतिःत्रिःसप्तहान्मण्डलैकेन वा श्वेतप्रभृत्यष्टादशकुष्ठानि, यावन्तो रक्तविकारा:, त्रयोदशसंनिपाता:, अपसारादयो पूावन्तः प्रापरोगा:, ལཱ་ཧཱ་ཧཱ་ཧཱ་ཧཱ་ཧཱ་ཀི། ಛಿ। रक्तं, उपदंशफिरङ्गाद्या लिङ्गरोगाः, श्लीपदग्रन्थिप्रभृतय: सवोङ्गशोफा:, स्रुतिकावातरोगप्रभृतयः सर्वशीतवातविकारा:, श्वा सकासाद्या वातविकारा:, दुष्टपीनसप्रभृतयः प्रतिश्यायाः,