पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः अर्शादयोऽष्टौ महारोगाः, वह्निमान्द्यजा ग्रह्णीप्रभृतयः, मधुमेह्राद्याः सर्वे प्रमेह्राः, मेदोवृध्द्यर्बुद्गण्डमालाद्याः कठिनवि। काराः, आमवातगृध्रस्याद्या मूढविकाराः, राजयक्ष्माद्या शोषाः, केि चाशीतिसंख्या वातरोगाः, अनुपानभेदेन चत्वा रिशत्पित्तरोगा:, विशतिसंख्याका कफजा रोगाः, दश रक्तजा रोगा: इीघ्रं प्रणश्यन्ति जराव्याधिविनाशश्च भवति; दिव्यदेह: कान्तिधृतिमान् सत्त्वसंयुत: कामिनीकामदपेझस्तार्क्ष्यदृष्टिः शूरो वदान्यश्च भवतीति सिद्धमते हृरितालमारणम् । सिद्धाद्यैस्तु हरितालश्चतुर्विधः प्रोक्त:-बुगदादी १, गोदन्ती २, तबकी ३, पिण्डतालश्च ४: एते पिण्डाख्यात् क्रमेण श्रेष्ठतरा ज्ञेयाः । अथ तालकसत्त्वपातनविधिः— लाक्षा राजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् । तालकाधेन संमिश्रय छिद्रमूष्या निरोधयेत् । पुटेत्पातालयत्रेण सत्त्वं पतति निश्चितम् ।। ३३ ।। अथ रसपद्धल्याम् ॥— कुलित्थक्काथटङ्कणमहेिषीघृतमधुयुक्तं ह्ररितालं शुद्धं दध्याज्येन भावितं हण्डिकायां क्षिप्तवा उपरि मल्ल सच्छिद्रं दत्त्वा संधिलेपं कृत्वा क्रमेण वद्वि यामचतुष्टयं दद्यात्, यावश्रीलः पीतो वा धूमो ह्यागच्छति, ततः पाण्डुरे धूमे दृष्टे सति एकप्रहरमात्रं छिद्रं गोमयेनाच्छाद्य तीव्रमग्नि दद्यात्, यामान्ते चोत्पाट्य पाण्डुरधूमे दृष्टे सति अग्नि पूर्ण कुर्यात्, पश्चाच्छीतां स्थालीमुत्तार्य सत्त्वं ग्राह्यम् । अन्यंचे | जेपालसत्त्ववातारिबीजमिश्र च तालकम्। कूपीस्थं वालुकायत्रे सत्त्वं मुञ्चति यामतः ।। ३४ ।। इति श्रीसौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे पञ्चमोऽध्याय ॥ ५ ॥