पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] आयुर्वेदप्रकाश । १०३ पादोननिष्कभारा च कनिष्ठा परिकीर्तिता । वराटाः काञ्जिके खिन्ना यामाच्छुद्धिमवाप्नुयुः ।। ६ ।। इति शोधनम् । अङ्गाराऔं थिता व्माता सम्यक्ओत्फुल्लिता यदा । खाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥ इति भस्म । कपर्देिका हेिमा नेत्रहेिता स्फोटक्षयापहो । कर्णस्रावाग्निमान्द्यन्नी पित्तास्रकफनाशिनी ॥ ८ ॥ अन्यत्र कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा । परिणामादिशूलझी ग्रहणीक्षयहारिणी । रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ।। ९ ।। अथ सिकता 1 *वालु’ इति भाषा ॥ वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च । वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥ खेदप्रयोगतधैव शाखाशैल्यानिलापहा । तदूच लेखनी प्रोक्ता व्रणीर:क्ष्तनाशिनी ।। ११ ।। शकेराभ्यश्चुम्बकेन केचिद्धृह्णन्ल्ययोरजः । सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥ इति सेकतालोहरजोग्रहणप्रकार: । अथ बोलस्य नामलक्षणगुणा: ॥ बोलगन्धरसप्राणपिण्डगीपरसाः समाः । बोलं तु त्रिविधं प्रोक्तं रक्तं इयामं मनुष्यजम् ॥ १३ ॥ -- * * 夺 बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । मधुरं कटुकं तिक्तं ग्रह्खेदत्रिदोषनुत् ।। १४ ।।