पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] आयुर्वेदप्रकाश । १०५९ नालं वा वाजिबालखेत्येवं कडुष्ठके भ्रमः । शुण्ठ्यम्बुभावित शुद्धि कडुष्ठमुपगच्छति ॥ २३ ॥ अथ कङ्कुष्ठगुणाः - कडुष्ठ रेचनं तितं कटूष्णं वर्णकारकम् । ध्मानगुल्मानाहकफापहम् ॥ २४ ॥ अन्यञ्च बब्बूलमूलिकाकाथजीरसौभाग्यटङ्कणम् । शाय भूयो भूयः पिबेन्नर: ।। २५ ।। अथ सौराष्ट्री । ‘सोरठीमाती’ इति भाषा ॥ सौराष्ट्री तुवरी काङ्की मृत्तालकसुराष्ट्रजे । आढकी सापि च ख्याता मृत्स्रा च सुरमृतिका ॥ २६ ॥ स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः । तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ।। २७ ।। अथान्येऽप्युपरसा: सन्ति यथा अथ समुद्रफेननामगुणशोधनम् । अब्धिफेनोऽब्धिसारः स्यादब्धिजश्व समुद्रज: । समुद्रफेनश्चक्षुष्यो लेखन: शीतल: सर: ।। २८ ।। कर्णस्रावरुजाग्रूत्थह्रः पाचनदीपनः । अशुद्धः स करोल्यङ्गभङ्गं तस्माद्विशोधयेत् । समुद्रफेनः संपिष्ठो निम्बुतोयेन शुध्यति ।। २९ ।। इति समुद्रफेन: । अथ क्षुद्रशङ्खः । ‘क्षुद्भशंख:’ ‘घोंघा’ इतेि भाषा । तन्नामगुणाःक्षुद्रशङ्खाः शङ्खनका: शम्बूका जलद्युक्तयः । ज्ञाम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ।। ३० ।।