पृष्ठम्:आयुर्वेदप्रकाशः.pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ आयुर्वेदीयग्रन्थमाला । [ अध्याय शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः । ग्रह्णीरोगह्न्ता च रक्तातीसारनाशनः ।। ३१ ।। अस्य शुद्धिस्तु महाशङ्खवद्धोध्या ॥ २ ॥ अथ गुक्तिः । 'शिपी'छिप'इतेि भाषा। तन्नामानि यथा राजनिघण्टौ– शुक्तिर्मुक्ताप्रस्रुश्चैव महाद्युक्तिश्च शुक्तिका । मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा । ज्ञेया मौक्तिकस्रुर्मुक्तामाता मौक्तिकमन्दिरम् ।। ३२ ।। अथ गुणा: मुक्ताशुक्ति: कटु: स्निग्धा श्वासहृद्रोगहारिणी । शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥ जलशुक्तिकानामानि जलद्युक्तिर्वारिंशुक्तिः कृमिभ्रूः क्षुद्रद्युक्तिका । जम्बूका जलशुक्तिश्व पुटिका तोयशुक्तिका ॥ ३४ ॥ अथ गुणाः- . दीपनी | जलशुक्त: कटु; स्नग्धा गुल्मशूल विषदोषहरा रुच्या पाचनी बलदायिनी o, ! अनयोः शोधनं गुणाश्व शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी । शोधनं शङ्खवत्तस्य मृति: श्रोक्ता कपर्दैवत् ।। ३६ ।। अथ कृष्णमृत्तिकानामगुणाः । 'कालीमार्ती' इतेि भाषा । मृन्मृत्तिका प्रशस्ता तु मृत्स्रा मृत्सा च मृत्तिका । कृष्णमृत्क्ष्तदाह्रास्रश्रदरश्लेष्मपित्तनुत् ।। ३७ ।। अथ पङ्कः । 'कादव इति भाषा । तन्नामगुणा: पङ्कः कर्दम इत्युक्तो जम्बलः पङ्किलस्तथा । पङ्को दाहास्रपित्तार्तिशोफन्नः शीतल: सर: ॥ ३८ ॥