पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
आयुर्वेदीयग्रन्थमाला ॥
उपाध्यायश्रीमाधविरचित
मथमोऽध्यायः
अर्थप्रकाशकासारविलशोम्षुजिनीमर्यम ।
सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥ १ ॥
देवेन्द्रमौलिमन्दरमकान्दकणारुणाः ।
वेिन्नं हृरन्तु हेरम्बचरणाम्बुजरेणवः ।। २ ।।
अधुना रसराजख सस्कारान् सैप्रचक्ष्महे ।
नानातन्त्राणि सेंदृश्य भिषजां सिद्धिहेतवे ॥ ३ ॥
संस्काराः परतत्रेष्ठं ये गूढाः सिद्धसूचिताः।
तानेव प्रकटीकर्तुमुद्यमं किल कुर्महे ॥ ४ ॥
ग्रन्थादस्मादाहरन्ति प्रयोगान् खीयं बाँऽसिन्नामधेयं क्षिपन्ति।
गोत्राण्येषामसदीयश्रमोष्मा मसीकुर्वन्नायुर्ग बोभवीतु ॥ ५ ॥
अँश्रौर्ष बहुविदुषा मुखादपश्यंशाखेषु स्थितमकृतं न तल्लिखामि॥
यत्कर्म व्यरचयमग्रतो गुरूणाप्रैौढाना तदिह वदामिवीर्तनँकः॥
अध्यापयन्ति यद्वैि दयितुं क्षमन्ते
स्रुतेन्द्रकमै गुखो गुरवस्त एव ।
शिष्यास्त एव रचयति पुरो गुरूण
शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥ ७ ॥

१ *विभवाम्बुञ्जिनीमयं खच ॥ २ *सिद्धिसूचिता * खच ॥ ३ লঙ্কিলন ये निक्षिपन्ति' ख' ॥ ४*आखाद्य' क. ॥ ५*विस्तरेण' क ।