पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

यद्यन्मयाऽक्रियत कारथितुं च शक्यं
सूतेन्द्रकर्म तदिह् प्रथयाबभूवे ।
अध्यापयन्ति य इदं न तु कारयन्ति
कुर्वन्ति नेदमधियन्त्युभये मृषार्थोः ।। ८ ।।
सस्काराः शिवजनुर्षो बहुप्रकारा
स्तुल्या ये लघुबहुलमयाससाध्याः ।
यद्येकं सुकरमुदाहरामि तेषां
व्याहृरैिः किमिह् फल ततः परेषाम् ॥ ९॥
कर्म यद्यदसाध्यं खाडुर्लभं यद्यदौषधम् ।
तत्तत्सर्वं परित्यज्य सारभूतं त्रैकाशितम् ।। १० ॥
कचिच्छाखे क्रिया नास्ति कैर्मसंख्या न च कचिन् ।
रसयुक्तिः क्रचिन्नास्ति संप्रदायः कश्चिन्न च ।। ११ ।।
अँतः सिद्धिर्न सर्वत्र रसे वापि रसायने ।
वैद्यवादे प्रयोगे च तस्माद्यत्नो मया कृतः ।। १२ ।।
यद्यद्गुरुमुखोद्भीत खानुभूतं च यन्मया ।
तत्तळेोकहृितार्थीय वक्ष्याम्यनैतिविरूतरम् ।। १३ ।।
यदन्यत्र तद्त्रास्ति यदत्रास्ति न कुर्त्रचित् ।
मुक्त्वैकं रसुवैद्यं तु लाभं पूजा च कीर्तेनम् ।
तृणकाष्ठौषधैर्वैद्यः को लभेतं वराटिकाम् ।। १४ ।।
यावत्सूतो न शुद्धो नच मृत अथवा मूर्च्छितो गन्धबद्धो
नो वजृं मारितं स्यान्न च गगनवधो नोपस्रुताश्च शुद्धाः ।
खणोद्य सूत्रैलोहं विष्मपि नू घृतं तैलपाको न जात
स्तावद्वैद्यः क् सिद्धो भवति वसुभ्रुजा मण्डले श्लाघनीयः ।


१‘समुद्धृतम् क । २ ‘क्रमसख्या' क । ३ तेन सिद्धिर्न तत्रास्ति’ क । ४ ‘मुखात् ज्ञात' क ।। ५ ‘प्रक्टीक्रियतेऽधुना' क ।। ६ ‘तत् क्चित्’ क