पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश. । ११९ अथ रजतमारणम् । तत्राख्य विशेषशोधनम् । उक्तं च तैलतक्रादिशुद्धस्य रजतस्य विशेषतः । शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ।। ८८ ।। पूत्रोलूतं तु रजतं प्रतं जातवेदूसि । नेिवोपितमगस्त्यस्य रसे वारत्रये शुचि ।। ८९ ।। ता तं त्रिधा क्षिपं तैले ज्योतूिष्मतीभूत्रे । खर्परे भस्मचूर्णाभ्या परितः पालिकां चरेत् ॥ ९० ॥ तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् । जातसीसक्ष्यं यावद्धमेत्तावत्पुन: पुन: । इत्थं संशोधितं रूप्य मृतं योज्यं रसादेिषु ।। ९१ ।। अथ मारणम्-- विधाय पिष्टि स्रुतेन रजतस्याथ मेलयेत् । तूलं मून्ध समुं युद्धं तन्मर्द्य निम्बुकद्रवैः । ९२ ।। गोलकीकृत्य संशुद्धं मूषाया खणेवहृढम् । द्वित्रैः पुटैर्भैवेद्भस् योज्यमेतद्रसादिषु ।। ९३ ।। इति सरसं रूप्यभस्म । मतान्तरम् हिङ्कलेन च माथिकेण बलिना तुल्येन जम्माम्भसा लेितं रौप्यदलं पुटेन पटुना खाद्भख मूषास्थितम्॥९४॥ पटुना पुटेन गजपुटेन । मतान्तरम् तारपत्रै तुर्यभार्ग भागैक शुद्धतालकम्। एतञ्जम्बीरजद्रावैः कल्कोकृल्याखिल भिषक् ।। ९५ ।। तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः । शरावसंपुटे तेषामूध्र्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥ तूरतुल्य तूतुलूनि रुद्ध गजपुटे पचेत् । ऽपि विशद्भिरुतारपश्वता ।। ९७ ।।