पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० आयुर्वेदीयग्रन्थमाला । [अध्याय भागैर्क तालक मर्थ याममम्लेन केनचित्। तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ ९८ ॥ धृत्वा मूषापुटे रुद्भा पुटेत्रिशद्वनोत्पलैः । समुद्धृत्य पुनरूालं दत्त्वा रुद्वा पुटे पचेतू । एव चतुर्दशपुटैस्तारं भस्म प्रजायते ।। ९९ ।। इति रूप्यभस्म । खुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् । तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् । एर्वे चतुर्दशपुटैस्तार भस्म प्रजायते ।। १०० ।। इत्यपि रूप्यभस्म । इति रसं विना मध्यमं रूप्यभस्म । मतान्तरम् स्रुतगन्धकयोरुतारतुल्ययोः कञ्जलीं भिषक् । द्रवीकृत्य कुमार्यद्भिस्तारपत्राणि लेपयेत् ॥ १०१ ॥ शरावसंपुटे रुद्वा त्रिशदुत्पलकैः पचेत् । द्विवारं रजतस्याशु भस्म स्यात् प्रायशः सितम् ।। १०२ ॥ इत्यपि रससंयुक्तं रूप्यभस्म । अथ द्रुति: शतधा नरमूत्रेण भावयेद्देवदा | ੰ द्रुति: ಘೀ ।। १०३ ।। अथ ताम्रस्योत्पतिनामलक्षणगुणशोधनमारणानि - शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले । तस्मात्ताम्रं समुत्पन्नमिदमाहु. पुराविदः ।। १०४ ।। ताम्र तु द्विविर्ध प्रोक्त नेपालं म्लेच्छनामकम्। अतिशोणं मृदु:, कृष्ण कठिनं, क्रैमंशः स्मृतम् ।। १०५ ।।