पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १२१ नामानि ताम्रमौदुम्बरं शुल्बमुदुम्बरमिति स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ १०६ ॥ लक्षणम् जपाकुसुमर्सकार्श स्निग्ध मृदु घनक्षमम्। लीह्नागोज्झितं ताम्र नेपालं मृत्यवे शुभम् ।। १०७ ।। कृष्णं रूक्ष्मतस्तब्धं श्वेत चापि घनासह्वम् । लोह्नागयुतं शुल्ब म्लेच्छ दुष्ट मृतौ लयजेत् ।। १०८ ।। अन्यञ्च न वेिष विषमिल्याहुस्ताम्रं तु वेिषमुच्यते । एको दोषो विषे ताम्रे त्वष्ठो दोषाः प्रकीर्तिताः ।। १०९ ॥ भ्रमो मूच्छी विदाहश्व खेदक्नेदनवान्तयः । अरुचिंश्चित्तसंताय एते दोषा विषोपमाः ।। ११० ।। तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये । शुल्बस्य शोधनं प्राज्ञैवैिशेषात्समुदाहृतम् ।। १११ ।। यथा खुह्यकैक्षीरलवणैस्ताम्रपत्राणि लेपयेत् । अग्नौ मृताप्यु निर्गुण्डीरसे संसेचयेत्रिश: । स्रुह्यक्क्षीरसेकैवो शुल्बशुद्धिः प्रजायते ।। ११२ ।। अन्यमतम् गोमूत्रेण पचेद्याम ताम्रपत्रं दृढाग्निना । साम्लक्षारेण संशुद्धि ताम्रमाप्नोति सर्वथा ॥ ११३ ॥ इति विशेषद्युद्धि: । अथ मारणम् स्रुक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । वासनुयमम्लेन ततः खल्वे विनिःक्षिपेत् ॥ ११४ ॥ o