पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदत्रकाश । १२३ अम्लपिष्ठं यूतं ताम्रं सूरणस्र्थ लेिपेन्मृदा । पचेत्पञ्चामृतेंवोऽपि त्रिधा वान्त्यादिशान्तये ॥ १२६ ॥ अत्र गजपुटो बोध्य: । रसपद्धल्याम्जम्भाम्भसा सैन्धवसंयुतेन सगन्धक स्थापय शुल्बपत्रम् । पङ्कायमानं पुटयख युक्त्या वान्त्यादिकं यावदुपैति शान्तिम्॥ इति रससंयुक्तं ताम्रभस्म । रसपद्धत्याम्— अर्धाशेन रसेन तुल्यबलिना जम्भाम्बुपिप्टेन च लेिष्वा ताम्रदलानि सस्तरचितान्यर्कस्य पकच्छदैः । भाण्डे रन्धिणि तिन्तिणीकविटपन्वग्भस्मसपूरिते घसैकं परिपाचितानि शुचिना तीत्रं म्रियन्ते सकृत्॥१२८॥ संस्तरचयनं तु-अधोर्कपत्रं हृण्डिकाया पक् दत्त्वा, तत्र कञ्जली तदुपरि ताम्रपत्र पुनस्तदुपरि कञ्जली तदुपरि पकार्कपत्रं, एवं क्रमेणेति भावः । हण्डिकाया पकं दुचेल्यमर्थःआदा रन्ध्रवात भाण्ड आम्लकात्वग्भस्म चतुरङ्गुल दृढ प्रसाय, तत्र ताम्रसूतर् दत्त्वा, तदुपरि पुन्र्भसचूर्ण कृत्वा, ड्रपरि शरावमृत्कपेंटानि दत्त्वा, चुल्लयामारोप्य प्रहरचतुष्टयपयेन्तमाग्ने तीव्रतर दत्त्वा तानि म्रियन्ते, खाङ्गशीतानि ग्राह्याणि । शुचिरत्र वह्निः । अथान्य: प्रकारः शुल्बपत्राणि सूतेन चतुर्थाशेन लेपयेत् । अम्लपिष्टं द्विगुणितमूध्र्वाधो दापयेद्वलिम् ॥ १२९ ॥ चाङ्गेरीकल्कगर्भस्थ भाण्डे याम पचेदृढम् । भस्मीभूत ताम्रपत्रं संवेंयोगेषु योजयेत् ।। १३० ।। अन्यञ्च जम्बीररससंपिष्टरसगन्धकलेपितम् । ताम्रपत्रं शरावस्थं त्रिपुटैर्याति भस्मताम् ।। १३१ ।। १ 'सर्वरोगेषु ग ।