पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १२५ दाहः खेदोऽरुचिमूच्छा केदो रेको वमेिभ्रमः । असम्यक्छोधिते दोषास्ताम्रेऽसम्यक्च मारिते ।। १४० ।। अथ वङ्गस्य नामलक्षणाशोधनमारणानि । वङ्ग रङ्ग ब्रपु प्रोक्तै तथा पिच्चटमेिल्यपि । खुरक् मिश्रक् चेति द्विविधं वङ्गमुच्यते ।। १४१ ।। खुरकं श्रेष्ठमुद्दिष्टं मिश्रकं चावरं स्मृतम् । खुरकं चन्द्ररूप्याभं खुराकार च कीर्त्यते । एतल्लक्ष्णभिन्नं तु वङ्गं मिश्रकनामकम् ।। १४२ ।। गुणा: रङ्गं लघु सरं रूक्षमुष्णं मेहकफकृमीन् । निह्वन्ति पाण्डुकं श्वासं चक्षुष्यं पित्तलं मनाक् ।। १४३ ।। सिहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहृवर्गम् । देह्रस्य सौख्यं प्रबलेन्द्रियत्व नरस्य पुष्टि विदधाति नूनम्१४४ अन्यत्रापि वङ्ग तीक्ष्णोष्णरूक्षं कफकृमिवमेिजिन्मेहमेदोनिलझं कासश्वासक्षयझैँ प्रशूमितहुतभ्रुवान्द्यमा मानदार l बल्य वृष्य प्रभाकृन्मनासजजनक सवमहप्रणाश प्रज्ञाकृद्वण्र्यमुचैरलघुरतिरसस्यास्पदं बृंह्ण च ।। १४५॥ अन्यञ्च वल्यं दीपुनपाचनं. रुचिकर प्रज्ञाकरं शीतलं सौन्दर्यकविवर्धन हितकरं नीरोगताकारकम् । धातुस्थौल्यकरं क्षयिक्षयहर सर्वप्रमेहापहं वङ्गं भक्ष्यतो नरस्य न भवेत्खलेऽपि शुक्रक्ष्यः॥१४६॥ अद्युद्धममृतं वङ्गं श्रमेह्रादिगणश्रदम् । शॆ:कासश्वासवमिश्रदम् ।। १४७ ।। १ 'पाण्डु कास च' ग ।