पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १२७ प्रकारान्तरं तत्रैव यद्वैनस्य दलानि विशतिगुणे पिण्याकचूर्णेऽतसीसुंभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्या अपि । कोणोंनेि क्रमशो निबध्य सुदृढं रउवा गजाड़े पुटे स्युभेस् त्रपुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः १५४ व्याख्या—अतसीपिण्याकचूर्णयवानीचूर्णयोः समुच्चयः, शृणुपट्टवर्तिनीति .डूभयोर्विशेषणं, क्रमशः पटे उभयोश्चर्ण तत्रक पत्र पुनश्वणामल्यूद् | अथवूमन्यतमप्रकारण निष्पन्नस्य वङ्गभस्मन: पुनमाँरणेन निरुत्थीकरणमाह्– अथैवं वङ्गजं भस्म शुद्धतालेन मेलयेत् । समूनु वाऽद्विणानेन ह्यष्टमाशेन बृ ततः ।। १५५ ।। मदुबेजिम्बुकूद्रावेरथवा कन्यक्तूद्भवैः । यामक शूद्वयाम वा दृढ मद्याथ चाक्रकूमू |l १५६ ॥ कृत्वा घमंॉवेशुष्का ता पिप्पलस्य त्वगन्तरं । सस्थाप्य पश्चादेर्व तत्सप्तधा विपचेद्भिषक् ॥ १५७ ॥ सर्वोत्तम् वङ्गभस्म निरुत्थ खटिकाप्रभम् । सर्वकार्यकर चैव जायते वैद्यजीवनम् ।। १५८ ।। द्वितीयादिपुटे तालं न देयं किन्तु घर्षणैः। श्रोक्तद्रव्येण चक्राभं कृत्वा शुष्कं पुटेन्मुहु: ।। १५९ ।। पिप्पलस्य त्वगन्तरे स्थापनविधि: पिप्पलत्वग्भव चूर्ण मद्यं स्थाप्य शरावके । चक्रिका तत्र संस्थाप्य शेषूग्रुं नूसेद्रजः ।। १६० ।। सपिधायाथ संरुध्य मृत्कपेंटविलेपितम् । शुष्कं गजपुटे क्षेप्यं रह्स्यमेिति कीर्तितम् ।। १६१ ।। केचिद्वदन्ति पुटनाद्यदा भख मृदुर्भवेत् । तदाऽन्तिमपुटान्यस्य खल्पच्छगणकानि हि ॥ १६२ ॥