पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ आयुर्वेदीयग्रन्थमाला । [अध्याय इति वङ्गरजसो निरुत्थीकरणेन भसत्वापादनम्र । अथ प्रकारान्तरमू वङ्गं सतालमकेस्य पिंष्ट्रा दुग्धंन तत्पुटत् । शुष्काश्वत्थभवैर्वलकैः सम्धा भस्मता व्रजेत् ।। १६३ ।। अथ मध्यमपक्षेण वङ्गमारणम्— रजनीरजसा वह्रौं स्थाप्य हण्डया तु पूर्ववत् । वङ्गभस्म विधायाथ सीरक तत्र मेलयेत् ।। १६४ ।। वङ्गतुयीशर्क् तत्स्याच्छरावेण पिधापयेत् । मन्दमाग्ने घटीमेकां दत्त्वाऽथ खाङ्गशीतलम् ।। १६५ ।। कुन्देन्दुधवलं भस्म वङ्गं ग्राह्य खकार्यकृत् ।। १६६ ।। अथान्य: प्रकार: वन्योपलोपरिस्थे तु गोणीखण्डे क्षिपेद्रजः । तिन्तिणीवल्कलखाथ तिलास्तत्र विनिक्षिपेत् ॥ १६७ ॥ अङ्गुलाधेप्रमाणेन तत्र वङ्गदलं न्यसेत् ।। खण्डीकृतं पुनस्तेन क्रमेणैवाऽथ विन्यसेत् ।। १६८ ।। तिलतिन्तिणिवल्र्क च, गोमयेनाग्रेिना दहेत् । स्वाङ्गशीत ततो ग्राह्य युक्त्या वङ्गस्य भस्म तत् । श्वेतं तु लवणाभास सुसूक्ष्म सर्वकार्यकृत् ॥ १६९ ॥ अत्र पक्षद्वये तालदानं प्राज्ञैरुपेक्षितम् । इत्यपि वङ्गभस्म । मतान्तरम् मृत्पात्रे द्राविते बजे विश्वाश्रुत्थत्वचो रज: | क्षिप्त्वा वङ्गचतुर्थाशमयोद्व्यां प्रचालयेत् ।। १७० ।। ततो द्वियाममात्रेण वङ्गभस्म प्रजायते । अथ भस्समं ताल क्षिप्त्वाऽम्लेन विमर्दयेत् ॥ १७१ ॥ ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्।