पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ० आयुर्वेदीयग्रन्थमाला । [ अध्यायः वह्नि प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवेित: स: ।। १७८ ।। अशुद्धः कुरुते नागः श्रमेह्क्ष्यकामला: । तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरे: ॥ १७९ ॥ अपकदोषा:— पाकेन ह्रीनौ क्रेिल नागवङ्गौ कुष्ठानि गुल्माश्च तथाऽतिकष्टान् । पाण्डुप्रमेह्रानलसादशोथभगन्द्रादीन् कुरुतः प्रभुक्तौ ।१८०।। अख शोधन विशेषशोधन च प्रागुक्तम् । अथ मारणम्— अश्वत्थचिश्चात्वक्चूर्ण चतुर्थाशेन निःक्षिपेत् । मृत्पात्रे विदुते नागे लोहदव्य प्रचालयेत् ॥ १८१ ॥ यामैकेन भवेद्भस्म तत्तुल्या तु मनःशिला । काञ्जिकेन द्वयं पिष्ट्रा पुटेद्भजपुटेन च ।। १८२ ।। खाङ्गशीर्त पुन, पिप्ला शिलया कान्जिकेन च । पुन: पचेच्छरावाभ्यामेव षष्ठिपुटैर्मृतिः ।। १८३ ।। इति षष्ठिपुटि नागभस्म । ताम्बूलरससंपिष्टशिलालेपात्पुनः पुनः । द्वात्रिंशद्भिः पुटैनांगो निरुत्थं भस् जायते ।। १८४ ।। इति द्धात्रिशत्पुटि नागभस्त्र । अथान्यमतम्– भ्रूभुजङ्गम्गस्ति च पिष्ट्राऽहेः पत्रमृादिहेत् । हण्ड्यामझौ द्रवीकृत्य वासापामार्गसभवम् ॥ १८५ ॥ क्षारं विमिश्रयेत्तत्र चतुर्थाश् गुरूत्ततः। l प्रहर पाचयेचुल्लया वासादव्यों विघट्टयन् ॥ १८६ ॥ चूर्णीभूतं पिधायाथ कुर्यादै समं पुनः । तत उद्धृत्य तच्णे शुद्धया शिलयाऽन्वितम् ॥ १८७ ॥ वर्खशयाऽथ तत्सर्वे वासानीरैर्विमर्दयेत् ।