पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १३१ पुटेत्पुनः समुद्धृत्य तद्रवेण विमर्दयेत् । © مجی ్నూ एवं सप्तपुटैनांगः सिन्दूराभो भवेद्भुवम् ।। १८८ ।। .. श्रृजङ्गः भूनागः, शूगतिर्मुनिदुमस्ततूपर्णसूम् । क्षारं सेौकयोद्भख ग्राह्यम् । गुरूक्तिः खल्प खल्पं प्रतिक्षण देयमिलेवंरूपा, प्रहरं यावद्भस्म भवत्यखिलं तावत्, न तु प्रहरनियमः । इति निरुत्थं नागभस्म । रसपद्धत्याम् नागं काष्ठकूशानुना पूडघटभ्राग्ने दुतं कन्यकामूलघृष्टमभाशनार्कबहुपाह्रह्मढुमूलायसाम्। दण्डेनान्यतमस्य वा यदवधि स्यात्पिष्टिका तत्पुनः सिन्दूरारुणमुद्धृतं च शिलया वखंशया योजितम् १८९ कन्यावारिविभावितं पुनरपि प्राकप्रक्रियोत्पादिर्त त्रिः स्याद्भस्म करीषवह्निपुटितं प्रान्तेऽतिमन्दं सकृत् । कन्यामूलविषङ्कनारहितया वङ्गोऽपि भस्मीभवे त्पूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥१९०॥ व्याख्या-इभाशनः पिप्पल:, अकै: प्रसिद्ध', बहुपान्यग्रोध:, ब्रह्मदु: पलाश्:, आायसं लोहं, एतेषामन्यतमेन दण्डेन दव्यू यदवधि पिष्टिका खूत्तदवधि_पदुघटश्राद्रे दृढघटाधेखण्डे, नागं काष्ठाग्निना द्रवीकृत्य, तत्र कन्यामूल शुष्कं कन्यारसं वा दत्त्वा, घृष्टं कुर्यादिति भावार्थः । पुटितं त्रिःसप्तवार कन्यावारिणा मर्दितं शरावसंपुटस्थ करीषाग्नेिषु गजपुटेषु त्रि: पुटितं प्रान्तेऽतिमन्दपुटितं भस्म स्यात् । अमुं अकारं वङ्गेऽप्यतिदिशति-कन्येत्यादेि । स्पष्टम् । अथान्य: प्रकार: नागं खर्परके निधाय कुनटीचूर्ण ददीत दुते निम्बूत्थद्भवगन्धकेन पुटितं भसीभवल्याद्यु तत् ।