पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ आयुर्वेदीयग्रन्थमाला । [अध्याय एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटे द्वन्धाम्लेन समस्तदोषरहित योगेषु योज्र्य भवेत् १९१ अथान्य: प्रकार: त्रिभि: कुम्भिपुटैर्नागो वासारसविमर्दितः । सशिलो भस्मतामेति तद्रज: सर्वमेह्नुत् । १९२ ।। कुम्भी गज:। नागो नागपिष्ठिः। सशिलोऽष्टमांश्शुद्धशिलायुक्तः। ‘श्रावसंपुटस्थ:’ इत्य-याह्वार्यम् । इति नागभस्मीकरणम् । अथ नागभस्मनि विशेष उक्तो रसपद्धतिकृता । तद्यथा सर्वेषां मतमेतदेव भिषजा यत्तारसीसोद्भवं पाथैक्येन गुणावहं न भसितं श्रोक्तोपलीह्रस्य च । किं कार्यं भसितस्य चेच्छृणु रसादेिष्वेव योज्यं हेि त तादृक्सद्वचनानुरोधबलतः प्रोक्ताव्यवस्था इति॥१९३॥ अथ नागेश्वर: ।– पलप्रमितं नाग तिलतैले सप्तवार विशोध्य, पश्वाद्विस्तीर्णहण्डिकाया द्रवीकृत्य वर्तुलपाषाणेन मर्दनपूर्वकं कासीसखोत्तमस्य चूर्ण नागपरिमित खल्पं खल्पं दत्त्वा दत्त्वा मारयेत् । मृत नागं घटीद्वयं वद्वावेव स्थाप्यम्। पश्चाद्भाजने तचूर्ण दत्त्वा, उष्णोदकेन सप्तवार सुधौत घर्मसंशुष्क च विधाय, अंकंदुग्धेन प्रहरद्वयं मर्दयेत् । पश्वात्तच्चक्रिका कृत्वा, संशोष्य, शरावसंपुटे धृत्वा, पञ्चषट्कपरिमितैर्वनोपलै: पुटेत् । खाङ्गशीतं गृह्रीत्वाऽनयैव रीत्या रसेन प्रह्वरद्वयं मर्दयेित्वा पुटेत् । पश्चात् प्रारदः पलमित:, गन्धक आामलसाराख्य: पलश्रमित:, द्वयोः कञ्जलि कृत्वा, पूर्वसिद्धमृतनागे विमिश्रय मर्दयित्वा, सहदेव्या रसेन मर्दयेत्प्रहरद्वयं, ततश्चक्रिका कृत्वा विशोष्य शरावसंपुटे ध्रुत्वा पूर्णं गजपुटं दद्यात् । ततः खाङ्गशीतं गृहीत्वा, कुमा-