पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १३३ रीरसेन मर्दयेत्, तदुपरि अर्केदुग्धेन मर्दयेत् प्रहरैर्क, पश्चातचूक्रिकू कृत्वा संशोष्यू शरावसषुटे धृत्वा पञ्चपुटूकपरिमितैवेनोपलै: पुटेत् , तदुत्तरं तस्य सहृदेव्या रसेन पुटैकं दद्यात् , ततः सिद्धो जात. ।। अथ प्रयोग:-रक्तिकाद्वयमस्य बाकुन्वीचूर्णेन सह देयं दिनानि चत्वारिशत् , पथ्यं गोधूमतिलतैल, औषध भक्षयित्वा घर्मे प्रहरैक स्थेय, ततोऽल्पदिनैर्मण्डलपाकाञ्जलस्रावोत्तर क्रमेण सवर्णता । देवदारुदारुचिनीबाकुचीयुक्त गलत्कुछे, त्रिकटुद्देवदारुयुतं वातरक्ते, मूत्रकृच्छ्रे बाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इति नागेश्वरो रसः । अथ लोह्योत्पत्तिनामलक्षणभेद्गुणशोधनमारणानि । पुरा लोमेिलदैत्यस्य निहतख सुरैयुँधि । उत्पन्नानि श्रीरेभ्यो लोह्वानि विविधानि वै ।। १९४ ।। अथ नामानिलोहोऽस्री शख़कं तीक्ष्ण पिण्डं कालायसायसी । चुण्ड तीक्ष्णं तथा कान्तमिति लोह् त्रिधा स्मृतम् ।। १९५ ।। मुण्ड तु त्रिविध तत्र मृदु कुण्ठं कडारकम् । तीक्ष्णक षङ्खिध प्राहुः खराख्य सारसंज्ञकम् । १९६ ।। हुन्तालमपर तारावट्टै बाजिरकालकम् । कान्त पञ्चविधं ज्ञेय भ्रामकं चुम्बकं तथा ।। १९७ ।। कर्षकं द्रावकं तद्वद्रोमकान्तं च पञ्चमम् । एकास्य द्विमुखं ब्रूयास्यं वेदास्यं शरवक्रकम् । संवेतोमुखमेिलेवमुत्तमाधमकान्तकम् ।। १९८ ।। लक्षणम् भेदाना लक्षणान्यत्र न संप्रोक्तानि गौरवात् । आख्यया प्रस्फुटानि स्युर्मुख्याना लक्ष्म कथ्यते ॥१९९॥ 이