पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ आयुर्वेदीयग्रन्थमाला । [ अध्याय अख मात्राप्रमाण प्रागुक्तम् । अथ लोहसेविना वज्र्यानि– कूष्माण्डं तिलतैलं च माषान्न राजिका तथा । मद्यमम्लं मछ्राश्च लयजेल्लोह्य सेवक: ।। २१७ ।। अथ लोहोपद्रवे मुनिरसपिष्टविडङ्गं मुनिरसलीढ चिरं स्थितं घर्मे । द्रावयति लोहृदोषान् वह्निर्नवनीतपिण्डमिव ।। २१८ ।। काले मलप्रवृत्तिलाघवमुदरे विशुद्धिरुद्वारे । अङ्गेषु नावसादो मन:प्रसादोऽस्य परिपाके ॥ २१९ ॥ अस्य लोह्रस्य । कृमेिरिपुसहित लीढं सहित स्वरसेन वङ्गसेनस्य । क्षपयत्यचिरान्नियत लोह्राजीर्णोद्भव शूलम् ॥ २२० ।। आरग्वधस्य मञ्जाभी रेचन किट्टशान्तये । भवेद्यद्यतिसारश्च पीत्वा दुग्धं तु त जयेत् ।। २२१ ।। अथ लोहमारणम्— जीर्णशस्त्रादिखेण्डा वा पुराणा यत्रखण्डकाः । तीक्ष्णजास्ते हेि गृह्णन्ति मारणार्थं भिषग्वराः ।। २२२ ।। यब्रखण्डकाः यन्त्रीलोहमिति प्रसिद्धा लोके । येषा छिद्रेषु खणेसूत्रं क्षिप्त्वा संदंशेनाकृष्य वर्धयन्ति स्वर्णकारास्तानि यन्त्रलोहानीति प्रसिद्धि: । शस्त्रादिखण्डाः खङ्गकट्टारिकाच्छुरिकाद्विजाः । अन्येऽपि तादृशसंबन्धिनो ग्राह्याः । तेषा कण्टकवेधीनि यथाशक्ति दलानि वै । निर्मलानि विधायादौ शोधयेत्प्रोक्तवत्मना ।। २२३ ।। पश्वाच्छुद्धदलान्येषां लोहकारैस्तु रेतयेत् । शुल्क दत्त्वा कुट्टयेद्वा तचूर्णमथ मारयेत् ॥ २२४ ॥ अथ सुगमपक्ष: शाणोद्वान्तं सारचूर्णं गृह्रीतं चुम्बकाश्मना ।