पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

योगिनी क्षेत्रपालाश्व चतुर्धा बलिपूर्वकम्।
ततो रहखनिलये सुमुहूर्ते विधोर्बले ॥ २८ ॥
सुदिने शुभनक्षत्रे रसशोधनमाचेरत् ।
अघोरेण च मर्चेण रर्स प्रक्षाल्य पूज्य च ।
खेदनादिमुखान् पश्चात्संस्कारान् सम्यगाचरेत् ॥ २९ ॥
‘अघोरेभ्योऽथ घोरेभ्य' इत्यादि वैदेिको मन्त्रः ।
खल्वो लोहमयः श्रेष्ठस्तस्माच्छ्रेष्ठस्तु सारजः ।
कान्तलोहभवस्तखात्, मदैकश्च तथाविधः ॥ ३० ॥
अभावे लोहखल्वस्य स्रिग्धपाषाणजः शुभः ।
तादृशखच्छमसृणमर्दकेन समन्वितः ॥ ३१ ॥
अष्टादशैव संस्कारा ऊनविंशतिकाः कचित् ।
संग्रेोक्ता रसराजस्य वसुसंख्या: कचिन्मताः ॥ ३२ ॥
यथा-खात्खेदनं तदनु मर्दनमूर्च्छनं च
स्यादुस्थिति: पतनरोधनियामनानि ।
संदीपनं गगनभक्ष्णमानमत्र
संचारणं तदनु गर्भगता दुतिश्व ॥ ३३ ॥
बाह्या दुतिः सूतकजारणा खाद्रागस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरयोगस्तथाऽष्टादृशधाऽत्र कर्मे ॥३४॥
रसपद्धल्या---
खेदो मदेनमूर्छनोत्थिति ततः प्रातोऽपि भेदान्वितो
रोधः संयमनं श्रद्दीपनमिति स्पष्टाऽष्टधा सैंस्कृतिः ।
अखाः सर्वरसोपयोगिकतया त्वन्या न विन्यखते
ग्रन्थेऽस्मिन् मकृतोपयोगविरह्राद्विस्तारभील्याऽथवा ॥३५॥
वाग्मटोऽपि---
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोभिनः ॥ ३६ ॥