पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १३९ शाणोद्वान्तमयस्तु कान्तमथवा क्षिप्त्वाऽर्धलेलीतकं दत्त्रूञ्जूथैश्रूसं विमूर्य सलिलैर्भूङ्गाद्रिकर्णीरसैः । प# सूर्यपुटैश्चतुर्दशदेिनैरेरण्डपत्रावृतं भख खाद्धृहधूमधूसररुचि प्राग्धान्यराशिस्थितम् २४३ व्याख्या-हूसंशुद्ध लोहं शाणीद्वान्तं शाण शस्रोतेजर्क झस्त्र तत्र घषेणेन उद्वान्तं पतितमय: सारलोहं, अथवा तेनैव प्रकरेण पतित कान्तलोह, तत्रार्धलेलीतकं गन्धकं क्षिप्तया, तत्र चतुर्थाश शुद्धपारद च दत्त्वा, सर्व विमद्ये पूर्व शुष्कमेव मर्दयित्वा, यश्वात्सलिलैः काञ्जिकादिभिः, पश्चाङ्कङ्गस्वरसेन तथा अद्विकर्णी गिरिकर्णी तस्याः खरसैर्विमद्यं, सूर्यपुटैः पह्ने चतुर्दशदिनैर्भावनाभि:, पश्चादेरण्डपूञ्चावृत गोलकं कृत्वा धान्यराशिस्थ त्रिदूिन, यूहधूमधू सररुचि अलिन्दधूमतुल्यं भस् स्यात्। अत्र सूर्येपुटानि प्रातःकालादारभ्य सन्ध्यापर्यन्त शुष्कमर्दनेन संपादनीयानि, भावना तु सन्ध्याया यथाऽऽर्द्रभावं संपद्यते तथा कार्या । अत्र भावनानियमो नास्ति, मदेनखैव भस्मसंपादनत्वात् । इति सूयेतापि लोहभस्म । मतान्तरम् सत्यानुभूतो योगीन्द्रै: क्रमोऽन्यो लोहमारणे । कथ्यते रामराजेन कौतूहलंधियाऽधुना ॥ २४४ ॥ यथा- c ीम । द्विगुणं गन्धं दत्त्वा कुयोच कञ्जलीम् ಧ್ಧಿ मर्दयेत्कन्यकाद्रवैः ।। २४५ ।। यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः ।। २४६ ।। यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः । १ ‘कौतूहलविधायिना' ग