पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& 2 c आयुर्वेदीयग्रन्थमाला । [ अध्याय दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ।। २४७ ।। पिष्ट्रा च गालयेद्वस्रादेव वारितरं भवेत् । `ಗ್ಗಿ लोहानि ੋੜ | R8< || इत्यपि सूर्यतापि लोहभस्त्र खर्णादिभस्त्र च । अथाग्निपर्क लोह्रभस्म तत्रैव-- यद्वा रक्तपुननेवादलरसैयेंद्वाऽद्रिकर्णीरसैः । चाङ्गेरीससिलैस्तथैव सलिलैर्वा नीरवानीरजै स्त्रिंशद्दन्तिपुटैः परैर्जलतर स्याद्भस्म जम्बूश्रमम् ॥२४९।। व्याख्या-शाणाकृष्ट शाणोपरि आकृष्टं यच्छुद्ध लोहं तीक्ष्णं कान्तं वा, तस्य रज: चुम्बकपाषाणादिना नि:सारित; वरा त्रिफला, अद्विकर्णी गिरिकर्णी, चाङ्गेरी अम्लपर्णी, नीरवानीरो जलवेतस:, एषामन्यतमस्य रसैस्त्रिदेिवसं पिष्ठं त्रिवारं भावित, पश्वाद्दन्तिपुटैः पक्क भस्म स्यात्रिशत्संख्याकगजपुटैरित्यर्थः । परैरतोऽप्यधिकैर्गजपुटैरुत्कृष्टतरं जलतर भस्म स्यादित्यर्थः । अत्र वाशब्दः समुच्चये । तेन एतैरौषधैर्यथा त्रिशत्पुटानि भवति तथा कार्यम् । ब्रिदिवसशब्दस्तु भावनात्रयवाचक:, न त्वेकैकदिनसाध्यभावनावाचकः । इत्यग्नेि पर्क त्रिशत्पुटि शतपुटि वा लोहभस्त्र । अन्यच्च 朝 с येत्कन् मियुग्मं तत: पुटेत् । एवं सप्तपुटैर्मृत्यु लोहृचूर्णेमवाप्नुयात् ।। २५० ।। इति सप्तपुटि लोहभस्म । मतान्तरम् काकोदुम्बरिकानीरैलोहपत्राणि सेचयेत्। वह्नितमानि षङ्कारं कुट्टयेत्तदुल्लूखले ।। २५१ ।।