पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १४१ तत्पञ्चमांशुं दरदं क्षिप्त्वा सर्व विमर्दयेत् । कुमारीनीरत: श्लक्ष्ण पुटेद्भजपुटेन तु ॥ २५२ ।। त्रिवार त्रिफलाक्काथैस्तत्संख्यैरपि तत्त्ववित्। निरुत्थं जायते लोहं त्रिधाऽप्यत्र न संशयः ।। २५३ ।। इत्यग्निपक षट्पुटि लोहभस्म । मतान्तरम् निम्बूफलस्य पानीयैः सकासीसैः प्रपूरिते । कास्यपात्रे क्षिपेत्खङ्गखण्डाश्वण्डातपस्थितान् ॥ २५४ ॥ दिनैकेन स्फुन्लेते दिनान्ते तास्तु पेषयेत्। त्रिफलाकाथपिष्टं तचूर्ण गजपुटे पचेत् ॥ २५५ ॥ पौनःपुन्येन यावत्स्यात्तद्वारितरमुत्तमम् । ततः पारद्गन्धाभ्या तत्समाभ्या हेि मर्दितम् । е # तीक्ष्णं सर्वोत्तम भवेत् ।। २५६ ।। इति लोहभस्त्र । मतान्तरम् लोहं पत्रमतीव तप्तमसकृ(१००)त्काथे क्षिपेत्रैफले चूर्णीभूतमिद पुनस्रिफलजे काथे पचेद्भोजले । मत्स्याक्षीत्रिफलारसेन पुटयेद्यावन्निरुत्थ भवे त्पश्चादाज्यमधुप्लुतं सुपुटित सिद्धं भवेदायसम् ॥२५७॥ मत्स्याक्षी शालश्वी । इतेि लोहभस्त्र । मतान्तरम्परेिषुत दाडिमपत्रूवारा लौहं रजः खल्पकटोरिकायाम् । म्रियेत वस्रावृतमर्कभासा योग्य पुटैः खात्रिफलादिकानाम् ॥ इतेि लोहभस्त्र । मतान्तरम् लोहचूर्ण पल खल्वे सोरकस्य पल तथा । अच्छगन्धपलं चापि सर्वमेकत्र मर्दयेत् ॥ २५९ ॥ कुमार्यद्भिर्दिनं कुर्याद्गोलकं रुबुपत्रकैः । संवेष्टय च मृदा लिप्तवा पुटेद्भजपुटे भिषक् ॥ २६० ॥