पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ] आयुर्वेदप्रकाश । १४३ अथ मण्डूरोत्पत्तिनामलक्षणगुणशोधनमारणानि । ध्मायुमानमयो वहौ परित्यजति यन्मलम्। तत् क्रिट्टसंज्ञां लभते तदनेकविधं मतम् ।। २७० ।। उक्तं च ध्मायमानस्य लोहस्य मल मण्डूरमुच्यते । लोहसिहानिका किट्टी सिहान च निगद्यते । यख लोहख यत्प्रेोक्त तत्किट्टमपि तद्गुणम् ॥ २७१ ॥ लक्षुणानि ईश्वच्छोण गुरु खिग्र्ध मुण्डकिट्टे जगुर्बुधाः । भिन्नाञ्जनप्रभं केिट्ट विशेषाद्गुरु निर्व्रणम् ॥ २७२ ।। नि:कोटर च विज्ञेयं तीक्ष्णकिट्ट मनीषिभिः । पिङ्गं रूक्षं गुरुतमं मन्ददीर्घमकोटरम् । छिन्न तु रजतच्छाय स्यात्तत्किट्टं तु कान्तजम् ।। २७३ ।। अन्यञ्च अकोटर गुरु स्रिग्ध दृढं शतसमाधिकम् । चिरोज्झितजनस्थानसँथित किट्टमाहरेत्। २७४ । शतोत्थमुत्तमं किट्ट मध्यं चाशीतिवार्षिकम् । अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ।। २७५ ।। अर्थ किट्टमारणम् अक्षाङ्गारैर्धमेकिट्टमक्षपात्रस्थगोजले । 献 с * به - ) محمه निवॉपयेदष्टवारं ततः सूक्ष्मं विचूर्णयेत् ॥ तचूर्णे मधुना लीढं पाण्डुं हृन्ति सकामलम् ।। २७६ ।। अथ केिट्टगुणा: हलीमकं कामलां च ईरते कुम्भंर्कॉमलीग्रै