पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૨છ છ आयुर्वेदीयग्रन्थमाला । [अध्याय किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् । तीक्ष्णाल्ठक्षगुण कान्त भक्षणात्कुरुते बलम् ।। २७८ ।। सुवर्णमथवा रौप्यं मृतं यत्र न विद्यते । कान्तलोहेन कर्माणि तत्र कुर्याद्भिक्षग्वरः ।। २७९ ।। स्वर्णाभावे मतं ताप्य ततोऽपि खर्णगेरिकम् । रूप्यादीनामलाभे तु प्रक्षिपेद्विमलादिकम् ॥ २८० ॥ इति श्रीसैौराष्ट्रदेशोद्भवसारखतकुलावतसोपाध्यायश्रीमाधवविरचिते आयु वेंदप्रकाशे एकादशोऽध्याय ॥ ११ ॥ अथ द्वाद्ोऽध्यायः।। अथोपधातुनिरूपणम् ॥ अथ तेषु खणैमाक्षिकम्-'सोनामखिी’ इति लोके । खर्णमाक्षिकमाख्यार्त तापीर्ज मधुमाक्षिकम्। ताप्यं माक्षिकधातुश्च माक्षिकं चैव तन्मतम् ।। १ ।। किचित्सुवर्णसाहित्यात्खर्णमाक्षिकमीरितम्। उपधातुः सुवृर्णस्य किञ्चित्खर्णगुणै: समम् ॥ २ ।। न केवल खणैगुणा वर्तन्ते खर्णमाक्षिके । द्रव्यान्तरस्य ससगोत्सन्त्यन्येऽपि गुणा यतः ॥ ३ ।। किन्तु तस्यानुकल्पत्वात् किञ्चिद्ना गुणस्ततः । तथाऽपि काश्चनाभावे दीयते खणेमाक्षिकम् ॥ ४ ॥ कान्यकुञ्जाख्यविषये जायते खर्णमाक्षिकप्। तपतीतीरतोऽपि स्यादित्येवं तद्वियीनिकम् ।। ५ ।। कान्यकुब्जोद्भवं ताप्यं विज्ञेयं खणवर्णकम् । तपतीतीरगं तत्तु पञ्चवर्णमुदाहृतम् ॥ ६ ।। लक्षणम् खणौभं खर्णमाक्षीकं निष्कोणं गुरुतायुतम् । कालिमा विकेिरेत्ततु करे घृष्टं न संशयः ।। ७ ।