पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] आयुर्वेदप्रकाश । १४५ । अथ मारणयोग्यस्य लक्षणम् - खर्णवर्णं गुरु स्निग्धमीषनीलच्छवि स्फुटम् । कषे कनकवर्छष्टं तद्वर हेममाक्षिकम् ॥ ८ ॥ गुणाः सुवर्णमाधूिकं खादु तिक्तं वृष्यं रसायनम् । चक्षुष्य बस्तिहृत्कण्ठपाण्डुमेहविषोदरम् ॥ ९ ॥ अर्शः शोफं विषं कण्ठं त्रिदोषमपि नाशयेत् । अपान वराख्योष वेळ साज्यं हि माक्षिके ॥ १० ॥ अथायुद्धस्यासम्यारितस्य गुणाः मन्दानलत्व बलहानिखाग्रा विष्टम्भिता नेत्रगदान् सकुष्ठान् । माला वियत्तेऽपि च गण्डपूर्वा शुद्मादिहीन खळ माक्षिकं तु अथोपधातून भिन्नानि शोधनानि धातुशोधनेभ्यो विलक्ष णानि सन्ति । तत्र खमाक्षिकशोधनम् माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च । मातुलुङ्गद्रवैर्वाऽथ जम्बीरस्य द्रवैः पचेत् ।। १२ ॥ चालयेल्लोहजे पात्रे यावत्पात्रं सुलोहितम् । भवेत्ततस्तु संशुद्धं खर्णमाक्षिकमत्र तु ॥ १३ ॥ माक्षिकस्य माक्षिकचूर्णस्य । अथ मारणम् माक्षिकस्य चतुर्थाशं दत्वा गन्धं विमर्दयेत् । उरुबूकस्य तैलेन ततः कार्याऽस्य चक्रिका ॥ १४ ॥ शरावसपुटे धृत्वा पुटेद्रजपुटेन च। धान्यस्य तुषमूर्वाधो दचा शीतं समुद्धरेत् । सिन्दूराभ भवेद्भत्र माक्षिकस्य न संशयः ॥ १५ ॥ इति खर्णमाक्षिकमारणम् । मतान्तरम् कुलन्थस्य कषायेण धंदा तैलेन वा पुटेत् । अजामूत्रेण वा नून म्रियते खर्णमाक्षिकम् ॥ १६ ॥ । १३