पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ आयुर्वेदीयमन्थमाया । [अध्याय । इति खर्णमाक्षिकमारणम् । अथ सच्चाकृष्टि एरण्डोत्थेन तैलेन गुञ्ज क्षौद्रं च टङ्कणम् । मर्दित तस्य वापेन सत्वं माक्षिकज भवेत् ।। १७ ।। इति माक्षिकसत्वम् । अथ तारमाक्षिकम् तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् । किचिद्रजतसाहित्यात्तारमाक्षिकमीरितम् ॥ १८ ॥ अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः।। न केवलं रौप्यगुणा वर्तन्ते तारमाक्षिके ॥ १९ ॥ द्रव्यान्तरस्य संसर्गात् सन्यन्येऽपि गुणा यतः ॥ २० ॥ अथैतत्स्खरूपलक्षणम् कावचाकचिक्याढ्य कक्षे धृष्टे तु रूप्यवत् । गुरु स्निग्ध सितं यत्तच्छेष्ठं स्यात्तारमाक्षिकम् ॥ २१ ॥ खर्णमाक्षिकवदोषा विज्ञेयास्तारमाक्षिके । अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥ २२॥ यथा ककॉटमेषङ्गयुत्थैर्दैवजेम्बरजदनम् । भावयेदातपे तीव्र विमला शुध्यति ध्रुवम् ॥ २३ ॥ विमला तारमाक्षिकम् । कर्कोटी खखसा, मेषशृङ्गी मेढासिनी । तन्मारणम्= खर्णमाक्षिकवज्ज्ञेयं तारमाक्षिकमारणम् । विमलाया गुणाः किचिन्यूनाः कनकमाक्षिकात् ॥ २४ ॥ इति तारमाक्षिकशोधनमारणम् ॥ अथ विमला । माक्षिकस्यैव भेदान्तरं, प्रायशस्तत्रैव तपतीतीरसंनिधावु- त्पद्यते । तत्खरूपलक्षणशोधनमारणानि रसपद्धत्यां यथा

  • As