पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ आयुर्वेदीयग्रन्थमाला। [अध्याय एताभ्या रविव।सरे रचितया संप्लावितं मुद्रया पीत वारि विषद्वयग्रहहरं सद्यः प्रसूतिप्रदम् । तद्वत्तत्परिमृष्टतप्ततिलजस्नेहोऽनुना मश्रितो मन्त्रेणाशु निहन्ति शूलमतुलं दृग्दोषभूतग्रहम् ॥ ५७ ॥ सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो लिप्तो लोचनयोर्हितो विनिहितः प्राग्भालुकिञ्चोदितः । व्याख्या–घस्रमित्यादि । दुर्गन्धिकरञ्जतैले दिन निहितं पश्चात्पादांशटङ्कणयुतं पश्चानुत्थरजो मर्दितमन्धमूषाया नि हितं दीप्तकाष्ठत्रयैर्भातं सव मुञ्चति । प्रकारान्तरमाह-यद्वा मानुषकेशैरेकीकृत्य ध्मात क्षणात्ताम्र शोणितविन्दुबन्धुरं सर्च मुञ्चत् । अथैवमेव भूनागसच ग्राह्यमेत्याह -अदौ नागेति एवमेव भूनागसव निष्कासयेत् । मुद्रिकोपयुक्तत्वेनात्रैवो क्तम् । उभाभ्या मिलिताभ्या रविवारे रचितया मुद्रया संला वित वारि पीत विषद्वय स्थावरजङ्गमविषं, ग्रहाः स्कन्दादयः, एतेषा नाशक, सद्यः स्त्रीप्रसवजनकं च । गुणान्तरमाह तद्वदिति, परिमृष्टस्तप्ततिजलस्नेहः अनया मुद्रया मिश्रितः वक्ष्यमाणेन मन्त्रेण मन्त्रितः अतुल शूलं लेपनमात्रेण निहन्ति, तथा दृग्दोष भूतग्रह चेति । तथा सद्यः स्त्रीप्रसवदो भक्षितः लिप्तः सन् सद्यो व्रणारोषणः, विलोचनयोर्निहितो नेत्ररो गहर्ता भवति । इति । भाऊांप्रोदतमत्रस्तु ‘रामवत्सोमसेनानीमुद्रितेति (केऽपि १) तथाऽक्षरम् । हिमालयोत्तरे पावें अश्वकर्णं महाद्रुमः । तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ॥ ५८ ॥ इति । अथ प्रकारान्तरं भूनागसत्वस्यसुवर्णरूप्यताम्रायः स्कान्तभूमिषु जातान् भूनागान् तद्विष्टां वा तदुत्पत्तितत्सं