पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] आयुवेदप्रकाश । १५३ ९५ श्लिष्टमृत्तिका वा रजनीतोयेन प्रक्षाल्य, क्षुधित कुकुट मयूरं वा क्रमेण चारयित्वा, तद्विष्ठा कुडवमात्रां गृहीत्वा, क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दवा, भर्जन कुर्यात् । ता मषी द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य, घटिकाद्वय धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल यित्वा रवकान् संगृह्य टङ्कण दवा सुवर्णवद्धमेव । तस्यैकीभू तस्य भूनागताम्रस्य मयूरतुस्थताम्रस्य च मिश्रणेन मुद्रिका कार्या, सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या, साऽप्यचिन्त्यसामथ्र्यो भवति । अथ तदुत्पत्तिमृत्तिकादिक तु भृङ्गनिर्गुण्डीद्भवैर्द्रवणवर्गेण चैकीकृत्य मर्दयेत्, पश्चादृढ सुषाया वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पकं विचूण्ये रवकान् भारवत्तरानन् द्वादशशताम्रयुक्तान् कृत्वा धामयित्वा रखकान् कुर्यात् । तेन यज्ञादिद्रावण कुर्यात् । इद द्वारद्य त्रय वी दत्त दुत भवति । इद तु वङ्गस्य पादस्य (१) द्रावणायै परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसवनि रूपणम् ।। विशुद्ध तुत्थक योज्यमञ्जनादौ भिषग्वरैः। अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणशुण शोधनमारणानि । अष्टभागेन ताप्रेण द्विभाग कुटिलं युतम् । एकत्र द्रावित तत्स्याकास्यं सौराष्ट्रज शुभम् ॥ ५९ ॥ तात्रं त्रपुजमाख्यातं कांस्यं घोषं च कसकम् ।। उपधातुर्भवेत्कास्य द्वयोस्तरणिरङ्गयोः ॥ ६०॥ कास्यस्य तु गुणा ज्ञेयाः स्खयोनिसडशा बुधैः। सयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥