पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ आयुर्वेदीयग्रन्थमाला । (अध्याय छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ ९८॥ सूत्रकृच्छं क्षयं श्वासं वाताम्राऽसि पाण्डुताम् । अपस्मार तथोन्माद शोथकुष्ठोदरकृमीन् ॥ ९९॥ थाशुद्धशिलाजतुगुणाः अशुद्धं दाहमूच्छयभ्रमपित्तास्रशोषकृत् । शिलाजतु प्रकुरुते मान्द्यमलेश्च विज्हम् ॥ १०० ॥ अथ शोधनम् शिलाजतु समानीय लोहजं लक्षणान्वितम् । बहिर्मलमपाकर्तुं क्षालयेत्केवलाम्बुना ॥ १०१ ॥ अथ तस्यान्तर्मलविनाशोपायमाह हारीतः लोहथित निम्नगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्चत् । संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ १०२ ॥ सन्तानिका अन्तःसंमिश्रिता दुष्टमृत्तिका । अत्र भावनार्थ कथकल्पनामाह वाग्भटः- तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं कथ्यम् । तत्काथे पादाशे पूष्णे प्रक्षिपेद्भिरिजम् ॥ १०३ ॥ तत्समरसता यातं संशुष्क प्रक्षिपेद्रसे भूयः। स्वैः स्वैरेवं कथेभोच्य वारान् भवेत्सप्त ॥ । १०४ ।। अथैवं भावना दवा, संशोष्य, केवलेन जलेन शोधनं कर्तव्यम्। तत्प्रकरमाहाग्निवेशः उष्णेऽथ काले रवितापयुक्ते व्यथै निवाते समभूमिभागे । चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः१०५ शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्विगुणं च तोयम् । उष्णं तदर्ध कथितं च दत्त्वा विशोधयेत्तन्वुदितं यथावत्१०६ सुवस्रपूतं प्रविधाय तत्तु संस्थापनीयं पुनरेव तत्र । ततस्तु यत्कृष्णमुपैति चोध्र्व संतानिकावद्रविरश्मितप्तम् १०७