पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ॥ आयुर्वेदप्रकाश । १६७ ९R अथ तासा निन्दामाह- सच्या तत्र शुभा पराः पुनरमृदभाग्यदा वर्तुले- ऽप्यन्तर्भादिनि लग्नकोणिनि पद्वौ दोषास्त्वकिचित्कराः। अत्रोक्ताना दोषाणामपवादमाह-वर्तुलेत्यादि । एवंभूते वरौ अकिचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु- द्विशतं अच्छत्वं लघुता तथाऽष्टफलता षोणता तीक्ष्णताऽ प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ।३५ उत्तमे पवाँ अच्छवमादशदिवत् लघुता तुषवत् , अष्ट फलता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च गुणाः। अथोपसंहारव्याजेन खनि निरूपयति जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः। कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारबजाकरौ ३६ आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च, त्रेतायुगे वङ्गदेशः मालवश्च, द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक पर्वत, कलौ तु सोपारदेशः वज़ाकरो वैरागरश्च ‘दुरागड ’ इति भाषा । अथ मौल्यज्ञानार्थ मानपरिभाषामाह चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल स्ताभ्यामेव यवो, चैवः पुनरयं पिण्डोऽस्ति किचित्पृथुः। पिण्डो गात्रमिति द्विधा पविघषुः संज्ञाऽस्य संज्ञामिमा ज्ञात्वा मानमिदं च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७ १ ‘यव पुनरिति पिण्डशब्द स्थौल्यवाचक , अय वशयववस्थूल , अ धिको वा किंचित्’ इति रसपद्धतिटीकाया महादेव । २ ‘मानकदण्डतो बत महन्मध्याल्पमौल्य वदेत्' इति रसपद्धत्या पाठ ।