पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ आयुर्वेदीयग्रन्थमाला । [ अध्याय” तन्मौल्यं विचार्य वाच्यमित्याह-- मौल्य ने प्रतिदेशमस्ति सदृशं येनेदमित्थं मया वाच्यं तच्च तथाऽपि गद्यत इह त्रैराशिंकान्तये ॥ ३८ ॥ यथ पिण्डस्तु त्रिविधो लघुः समगुरू तत्रोत्तमं लाघवं साम्ये मध्यममल्पमेव गदितं मौल्यं गुरुत्वे बुधैः। त्रेधा लाघवतस्त्रिधा गुरुतया षोढा च सामान्यतो मूल्यं द्वादशधेदृशं खलु भतं ततारतम्यं क्रमात् ॥३९॥ पिण्डस्तण्डुलसमितो यवपृथुः संभावयित्वा पुन- वनं तेन समं विचार्य चतुरो मौल्यं तत। निर्दिशेत् । तचेत्तत्क्रमतानिवृत्तिकगुणैर्युक्तश्चतुर्भिः पवि निष्कं तन्दुलसंमितो यवपृथुः प्राप्नोति मौल्यं यदि ४० पिण्डो यस्य यवद्वयेन सदृशो माने पुनस्तण्डुलो मौल्यं तस्य पञ्चतुर्गुणमुदाहर्तव्यमेवं पुनः।। पिण्डत्रिचत्रैःशरत्यवभः स्यादष्टदिक्षोडश द्विद्दिवर्धितमस्य तन्दुलमितेर्वजस्य मौल्यं तथा ॥ ४१ ॥ यो वृद्धत्वे तु यवोपमः प्रकृतितस्तत्पादतो मानवा नष्टाविशतिवर्धितं प्रथमतः प्राप्नोति मौल्यं मणिः । पिण्डे सप्तयवोपमः परिमितौ स्यात्तण्डुलैकक्रमो वजो वारितरो लभेत परमं मौल्यं सहस्रद्वयम् ॥४२॥ स्याच्चेत्साव्रियत्रोपमः पविरथो माने गुरुस्तण्डुलः क्षीयेतास्य मणेरथ द्विगुणितं मौल्यं क्षयेऽयं क्रमः। इत्थं युक्तिबलाद्विचार्य चतुरो मौल्यं मणेरादिशे दर्ययासति वजवर्मणि येथा दोषे क्षयं कल्पयेत् ।४३ ।। १ ‘तु’ ग । २ ‘त्रैराशिक कान्तये’ ग । ३ ‘सभाध्य चित्ते’ ग । ४ ‘°चतुस्तद्वयवभ' ग । ५ ‘यथादोष’ ग ।