पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अध्यायः
आयुर्वेदप्रकाश ।

त्रिदेिन खेदनाशक्तौ दिनमेकं निरन्तरम् ।
 खेदयेद्रसराजं तु नातितीक्ष्णेन वह्निना ।। ४८ ।।
केचितु मर्दनपूर्वकं खेदनमिच्छन्ति, ते उपपतिज्ञानरहिताः, क्रमविरोधश्च तेषां (मते) दूषणम् ।
अथ मर्दनम् ।
भिषग्विमर्दयेचूर्णैमैिलित्वा षोडशांशतः ।
स्रुतस्य गालितैर्वेश्त्रैर्वक्ष्यमाणद्रवादिभिः ।। ४९ ।।
गृहधूमेष्टिकाचूर्ण तथा दधिगुडान्वृितम् ।
लवणोसुरिसयुक्त क्षिप्त्वा स्रुतं विमर्दयेत् ।। ५० ।।
जीणीभ्रकं तथा जीर्ण बीजं सूतस्तथैव च ।
गृह्णाति निमेलो रागान् ग्रासे ग्रास विमर्दितः ।। ५१ ।।
अथान्यसिद्धमतम् -
रक्तेष्टिकानिशाधूमसारोणीभखचूर्णकैः ।
जम्बीरद्रवसंयुतैर्मुहुमेद्यों दिनत्रयम् ।। ५२ ।।
दिनैक वापि सूतः खान्मर्दनान्निर्मल: परम् ।
ऊर्धवेपातनयंत्रेण गृह्णीयाच पुनः पुनः ।। ५३ ॥
पटसारणतो वाऽपि क्षालनादारनालतः ॥
अथ मूच्छैनम् ।
गृह्कन्या मलं हृन्ति त्रिफला वह्निनाशिनी ।। ५४ ।।
चित्रमूलं विषं हृन्ति तस्मादभिः प्रयत्नतः ।
 मिश्रितं मर्दयेत्स्तं सप्तवाराणि मूर्च्छयेत् ।। ५५ ।।
 इत्थं समूर्च्छितः स्रुतो दोषशून्यः प्रजायते ।
सवाराणि मूच्छेयेदिति धातुवादे, न रसेषु ।। ५६ ।।
अथान्यन्मतम्। |---
राज़दृक्षुख मूलेनू मर्दुयेत्सह कन्यया ।
मलदोषापनुत्त्युर्थ मर्दनोत्थापने शुभे ॥ ५७ ॥