पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] आयुर्वेदप्रकाश । १७१ येऽष्टौ मौक्तिकभूमयः करिकिरित्वक्सारमत्स्याम्बुरु- कम्बुरोगतिशुक्तयोऽत्र चरमोत्पन्न पुनर्विश्रुतम् । करिमौक्तिकलक्ष्माह यद्दन्तावलकुम्भसंभवमदः पीतारुणं मन्दरुक् धात्रीदभ्रतयाऽत्र रेलमधमं काम्बोजकुम्भीन्द्रजम्।५०। अथ किरिर्वराहः, तञ्जमौक्तिकलक्ष्माह एकाकी शिशुरेव निःस्पृहतया यः काननं गाहते त्स्यानाद्बिाहवशजनुषः कोलस्य मूर्धेि स्थितम् । ककलाकृतिमिन्दुकुन्दधवलं दैवादवाप्नोति चे न्युक्ता यः समुपास्यते स निधिभिर्मत्य धनाधीशवत् । अथ त्वक्सारो वशः, तञ्जमौक्तिकलक्ष्माह मुक्ताः सन्ति कुलाचलेषु करकाकान्तिदुहो वंशजाः कर्कन्धूफलचन्धवो निदधते कष्ठेषु सिद्धाङ्गनाः । मत्स्यजमक्कलमाह प्रोष्ठीगर्भभवस्तु मौक्तिकमणिभृङ्गासमः पाटली पुष्पाभः स न लभ्यते भुवि जनैरसिन् कलौ पापिनि। अथा (म्बुमुझेघस्तज्जमौक्तिकलक्ष्माह - यन्मेघोदरसंभवं तदवनीमप्राप्तमेवामरै- व्यमयैरपनीयते विनिपतद्वर्षासु मुक्ताफलम् । तिग्मांशोरपि दुर्निरीक्ष्यमकृशं सौदामिनीसंनिभं देवानामपि दुर्लभं न मनुजाः स्युस्तस्य पात्रं पुनः ५३ अथ कम्युः क्षुद्रशवःतजमौक्तिकलक्ष्माह- शह् श्रुतिहारिणो जलनिधौ ये वंशजाः कम्बव- स्तेष्वन्तः किल मौक्तिक भवति यत्तच्छुक्रतारानिभम् । कापोताण्डसमं सुवृत्तमीशमीकं सुरूपं लघु स्निग्धं स्पर्शपवित्रमत्र न पुनर्मत्यैतदासाद्यते ॥ ५४ ।। १ ‘धात्रीदभ्रमथान्यरत्न’ ग ।