पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ आयुर्वेदीयग्रन्थमाला । [ अध्याय । अथ उरोगतिः सर्पः, तञ्जमौक्तिकलक्ष्माह— शेषस्यान्वयिना फणासु फणिना यन्मौक्तिकं जायते वृत्तं निर्मलचुङवलं शशिरुचि श्यामच्छवि श्रीकरम् । इयामच्छवे श्यामाभास, तत्फलमाह- कझोलाकृति कोटिकोटिसुकृतैः प्राप्नोति चेन्मानवः सः स्याद्वाजिगजाधिपो नृपसमो जातोऽपि नीचे कुले।। आस्ते सबनि चेत्स् पूत्रगमणिस्तं यातुधानामरा हतुं रन्ध्रमवेक्षते ईतरतः कुर्यान्महाशान्तिकम् । अथ शुक्तिजमौक्तिकलक्ष्माह वजाघातविघट्टिताद्धलमुखाङ्गष्टाः पुनर्ये द्विजाः क्षारोदन्वति यत्र यत्र पतितास्ते ते भवन्नकराः॥५६ आदायः पृथुबर्बरो जलनिधौ स्यादारवटस्ततो नाम्ना सिहलकोमिंजौ तदुपरि स्यात्पारसीकोऽपरः। अत्रोदन्वति शुक्तिजीवजठरक्रोडैककोणस्थिताः खातीशैम्बरबिन्दव परिणमन्त्यक्लिममुक्तातया ॥५७॥ सुस्निग्धं मधुवर्णमुत्तमरुचि स्यात्सिहले मौक्तिकं स्निग्धं पीतरुगिन्दुबिम्बरुचिरं स्यादरवा(ला)टोद्भवम् । श्वेतं स्निग्धमतीच बन्धुरतरं स्यात्पारसीकोद्भवं रूक्ष किचन वर्गेसकरयुतं स्याद्भार्बर मौक्तिकम् ॥५८॥ शोणं तूर्मिसंभवं विदुरतिस्निग्ध तथाऽऽदायी चातुर्वर्युयुत सुलक्षणमतिश्लक्ष्णं कविश्रीधरम् । कविः शुक्रः । षडेतेष्वपि रुक्मिणीव जगति ख्याति गता रुक्मिणी नाम्ना शुक्तिरनीडगुत्तमगुणा सिन्धौ समुतृम्भते॥५९॥ १ ‘तदितर रे ग । २ स्यादारलाटस्ततो’ ग । ३ शम्बर नाम जलम् । ४ ‘स्वछ' ग ।