पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] आयुर्वेदप्रकाश । १७३ तस्या गर्भभवं तु कुडुमनिभं सर्वासु ज्ञातिष्वपि श्रेष्ठं भूरिगुण वदन्ति कृतिनः श्रेयस्करं तद्भवेत् । स्थच्छ हादि लघूदकद्युतियुतं सुक्ताफलं किचन स्थूलं स्निग्धमतीव निर्मलूमिलाभूमौ प्रकारौ सदा॥६०॥ आम्नायोदितमस्य मौल्यमवनौ तालद्धयीजनको राशिडैमकृतः कुतस्तदधम वा मध्यमं जायते । दोषान् पञ्च लघून्, गुडंश्च चतुरः, षट् चैव दोषेतरान् छायास्त्रित्वमिता गृणन्ति मुधियो मुक्तामणौ ते पुनः । दीर्य पार्थकुशं त्रिवृत्तमपि च यमुं ततः कापिलं पश्चैते खलु मौक्तिकेषु गदिता दोषास्तु साधारणाः। नाम्नैवोदितलक्षणाः पुनरमी विच्छिनिरुद्योगिनां दौर्भाग्यश्रश्रुताविनाशलघुताकौलीनताकारिणः॥६२ शुक्तिस्पर्शनमत्स्यनेत्रजठराकारातिरक्ताङ्कताः श्वित्रक्रोश(?)दरिद्रतामृतिकरा दोषा बृहन्तस्त्वमी । तेष्वन्त्यौ विशदौ खशुक्तिसदृशस्त्वाद्यो द्वितीयस्ततो मत्स्याक्षच्छविलाञ्छनः पुनरमी शस्ता न मुक्ताफले६३ दीप्तिगौरववृत्तताविमलतासुस्निग्धताकान्तताः स्युः षट् शुक्तिमणौ गुणा इति गुणैर्युक्तं पुनमौक्तिकम्। यः कण्ठे बिभृयात्समस्तजनुषामद्भः समाप्ति नये- च्छायास्तु त्रिविधा स्मृता मधुसताश्रीखण्डखण्डश्रियः। वृत्तस्थूलगुरुरुरुक्छुचि शुभं नीवी तु तत्प्राप्नुया सत्य त्वत्र तुलामुशन्ति कवयो जातिस्पृशं मौक्तिकम्। गुजा द्वित्रियवाद्भवेदिह पुनर्माषश्चतुर्भिश्च तैः शाणः शाणयुगात्कलज उदगानिष्कस्तदेकादशात् ६५ इति मुक्तोत्पत्तिलक्षणानि । १ ‘विच्छित्ररुग्योगिता’ ग । २ ‘ज्ञास’ ग ।