पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ आयुर्वेदीयग्रन्थमाला । [ अध्याय अथ रसरत्नसमुच्चयोक्तानि सर्वेषा लक्षणानि गुणाश्च लि ख्यन्ते । वङ्गस्य वजं च षड्रसोपेतं सर्वरोगापहारकम् । सवोघशमन सौख्यं देहदाढ्ये रसायनम् ॥ ६६ ॥ भसाकं काकपादं च रेखाक्रान्तं तु वर्तुलम् । आधारं मलिनं विन्दुसंत्रासि स्फुटितं तथा । नीलाभं चिपिटं रूक्ष तद्वनं दोषलं त्यजेत् ॥ ६७ ॥ यत्पाषाणतले निकाषनिकरे नोवृष्यते निधुरै- र्यच्चान्योपललोहमुद्रसुखैर्देवं न यात्याहतम् । । यच्चान्यानिजलीलयैव दलयेद्वक्रेण वा भिद्यते तत्रत्य कुलिशं वदन्ति कुशलाः स्थाप्यं महार्घ च तत् ६८ अष्टास्त्रं चाष्टफलकं षट्लैणमतिभासुरम् । अम्बुदेन्द्रधनुर्वारितरं गुंबज़्मुच्यते । पुंस्त्रीनपुंसकं वनं योज्यं पुंस्त्रीनपुंसके ॥ ६९ ॥ आयुःप्रद झटिति सदुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयन्नम् । सूतेन्द्रवन्धरससट्टणकारुर्यदायि मृत्युञ्जयं तदमृतोपममेव वजम् ॥ ७० ॥ अन्यत्रायं वज्ञ समीरकफपित्तगदानिहन्या द्वजोपमं च कुरुते वपुरुत्तमश्रि । शोषक्षयभ्रमभगन्दरमेहेमदो पाण्डूदरश्वयथुहारि च षड्रसाढ्यम् ॥ ७१ ॥ अशुद्धं कुरुते वजं कुष्ठं पार्श्वव्यथां तथा । पाण्डं तापं गुरुत्वं च तस्मात्संशोध्य मारयेत् ॥ ७२ ॥