पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] १७७ ० क्षयपित्तास्रकासन दीपन पाचन लघु । विषभूतादिशमन विद्म नेत्ररोगहत् ॥ ९० ॥ अथ मौक्तिकम् हृदि श्वेत लघु स्निग्ध रश्मिवनिर्मल महत् । ख्यातं तोयप्रभ वृत्तं मौक्तिकं नवधा शुभम् ॥ ९१ ॥ नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्ध स्थूलं निर्मलं निर्माणं च । न्यस्तं धत्ते गौरव यतुलाया तनिमील्य मौक्तिकं सौख्यदायि। यद्विच्छायं मौक्तिक व्यङ्गकायं शुक्तिस्पर्श रक्तता चाति धत्ते । मत्स्याक्षीक रूक्षमुत्ताननिम्न नैतद्धार्य धीमताऽसौख्यदायि ॥ ९३ ॥ लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । मर्दितमपि शालितुपैर्यदविकृत तत्तु मौक्तिक जात्यम्॥९४ मौक्तिकं सुमधुर सुशीतल दृष्टिरोगशमनं विषापहम् । राजयक्ष्मपरिकोपनाशन क्षीणवीर्यबलपुष्टिवर्धनम् ॥ ९५॥ कफपित्तक्षयध्वसि कासश्वासाग्निमान्द्यनुत् । पुष्टिदं वृष्यमायुष्यं दाहन मौक्तिक मतम् ॥ ९६ ॥ अथ माणिक्य पद्मराग इति च । माणिक्य मधुरं स्निग्धं वातपित्चविनाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकर परम् ॥ ९७ ॥ स्निग्ध सुगात्ररचितं दीप्तं खच्छं सुरङ् च । तत्रत्यं माणिक्यं कल्याणं धारणात्कुरुते ।। ९८ ॥ यद्विच्छायं शर्करिलं कर्कशत्रं स्खरागविकल च । विरूपलद्यु माणिक्य न धार्यं दोषावह त्याज्यम्’९९। +----


- - १ ‘कृष्णता’ ग ।