पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ॥ आयुर्वेदप्रकाश । १८१ " अथ पञ्चरत्नानि- पुष्पराग महानीलं पद्मराग सवञ्जकम् । मरक्त चेति संप्रोक्ताः पञ्च रनवराः शुभाः॥ १३० ॥ अथ मणयः वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः । चन्द्रकान्तस्तथा चैव राजावर्तश्च सप्तमः ।। गरुडोदारकचैव ज्ञातव्या मणयो ह्यमी ॥ १३१ ॥ पूर्वोक्ताश्च । अथ वङ्व्यतिरिक्ताना मणीनामुत्पत्तिः गोमेदताएँचायजदेवेज्यमणीन्दुतरणिकान्ताद्याः। नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः श्रानैः॥१३२॥ वायज वैडूर्य, देवेज्यः पुष्परागःशेषं स्पष्टम् । अथ स्फ टकx स्फटिकं सितोषलं स्यादमलमणिर्निर्मलोपल खच्छम् । स्वच्छमणिरमलरत्न निस्तुषरत्तं शिखिप्रियं नवधा ।१३३। स्फटिकः समवीर्यः स्यात् पित्तदाहार्तिशोषनुत् । तस्याक्षमाला जपता दत्ते कोटिगुणं फलम् ॥ १३४ ॥ यद्भङ्गातोयबिन्दुच्छवि विमलतम निस्तुष नेत्रहृद्य स्निग्धं शुद्धान्तराल मधुरमतिहिमं पित्तदाहास्रहरि । पाषाणैर्यनिघृष्ट स्फुटितमपि निजा स्वच्छता नैव जह्या तत्रत्यं ज्ञात्वलभ्यं शुभमुपतनुते शैवरन विचित्रम् ॥ अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भा ज्वलनामाऽकोंपलश्च वसुनामा ॥ १३६ ॥ रविकान्तो भवेदुष्णो निर्मलश्च रसायनः। वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ १३७ ॥ शुद्धः स्निग्धो निर्वणो निस्तुषोऽन्त य निघृष्टंऽत्यन्तनैर्मल्यमेति । १६