पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदीयग्रन्थमाला । [अध्याय । गौरीमते तु विकृता वज़खण्डा ये वैक्रान्ताख्या भजन्ति ते । जातयः शोधन हिसा गुणास्तेषा तु वजवत् ॥ १५९ ॥ अन्यच्च भैरव गणनाथ चू संपूज्य बलिपूर्वकम् । सुमुहूर्ते ततः कार्यं वैक्रान्तग्रहणं बुधैः ।। १६० ॥ वैक्रान्तः श्वेतपीतादिभेदेनार्थप्रकारकः। खर्णरूष्यादिकरणे स्त्रस्खवर्णः शुभो मतः ॥ १६१ ॥ वैक्रान्तः कृष्णवर्णा यः षट्कोणो वसुकोणकः। मघृणो गुरुतायुक्तो निर्मलः सर्वसिद्धिदः॥ १६२ ॥ गुणाः वैक्रान्तो वजसदृशो देहलोहकरो मतः। विषभो रसराजस्य ज्वरकुष्ठक्षयप्रणुत् ॥ १६३ ॥ अन्यत्रापि वैक्रान्तस्तु त्रिदोषघ्नः षड्रसो देहदार्यकृत् । पाण्डूदरज्वरश्वासकासयक्ष्मप्रमेहनुत् ॥ १६४ ॥ अशुद्धौ वजचैक्रान्तौ किलास दाहसंततिम् । पाण्डुरोग पार्श्वपीडा कुरुतौ तौ विशोधयेत् ॥ १६५ ॥ शोधनमारणे वैक्रान्तो वजवच्छोध्यो ध्मातः सिक्तोऽश्वसूत्रके । वजवन्मृतिमापन्नो वजस्थाने प्रयोजयेत् ॥ १६६ ॥ प्रकारान्तरम् कुलिथकाथसंखिन्नो वैक्रान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥ १६७ ॥