पृष्ठम्:आयुर्वेदप्रकाशः.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ ] आयुवेप्रकाश १८५ इति वैक्रान्तभत । सर्वप्रकारस्तु सचपातनयोगेन मर्दितश्च वटीकृतः भूषास्थो घटिकामातो वैक्रान्तः सचमुत्सृजेत् ॥ १६८ ॥ इति बैकान्तसन्वम् । अथान्यः प्रकारः वैक्रान्ताना पल रॉक कबँकं टङ्कणस्य च । रविक्षीरैर्दिन भाव्य मखं शिग्रुद्रवैर्दिनम् ॥ १६९॥ गुञ्जापिण्याकवीनां प्रतिकर्षाणि योजयेत् एतेन गुटिका कृत्वा कोष्ठीय धमेदृढम् । शह्कुन्देन्दुसंकाशं सत्व बैक्रान्तजं भवेत् ॥ १७० इति वैक्रान्तसचम् । अन्येषा तूपरलाना शोधनमारणविधि गुणास्तु रत्नाने सपरत्नने चक्षुष्याणे सराणि च । ग्रहालक्ष्मीविषफूण्यपापसतापजिन्ति च ॥ १७१ ।। भक्षिताने तु यमपाण्डुप्रमेहाः हाशेरकासश्वसभगन्दरान् ज्वरवीसर्पकुष्ठार्तिशलकृच्छ्त्रणामयान् । मन्ति पुण्ययशःकृन्ति पुण्यानि च नृणा भृशम् ।। १७२ अथ नवग्रहसानुकूल्यार्थ नवरत्नजटितमुद्रा धार्या । तस्या . दिक्श्राची कुलिशस्य, क्तिकमणेराग्नेयिका, दक्षिणा दिग्वीप्रभवस्य, नैर्नतककुप् गोमेदसो, वारुणी । नीलाशोरथ, दिक् विदूरजमणेवायोःकुबेरस्य दिक् पुष्पस्याथ हरिन्मणेर्हरहरिच्छेषस्य शेषा हरित् ॥ १७३ ॥ कुलिशं वज, वीप्रभवं प्रवालं, नीलाशुरिन्द्रनीलःविद् रजं वैडूर्य, पुष्पः पुष्परागःहरिन्मणिः गरुडोदारःहरहरित्