पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ आयुर्वेदीयग्रन्थमाला। [ अध्याय शुद्धे हृदि ततः शाण हेमचूर्णं च दापयेत् । न सज्जते हेमपात्रे पद्मपत्रेऽम्बुवद्विषम् ।। ९० ॥ जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः । साधकाना हितार्थाय सदाशिवमुखोद्गतम् ॥ ९१ ॥ क्षिप्र सर्वविषघ्नं च मन्त्र वै प्रवदाम्यहम् । ॐ नमो भगवति श्रीघोणे हर २ दर २ पर २ वर २ वध २ लर २ लो २ हर २ भां २ सर २ श २ क्षव २ क्षी २ ही २ भगवति श्रीधोणे यः ३ सः ३ वर २ यं सं ४ ख ण्डावररूपे ही ३ वर विहङ्गम मानुषयोगक्षेम वद शेखरि रखः स्वाहा इति मन्त्रक। विद्यायाः स्थूतिमात्रेण नश्यन्ते गुह्यकादयः । सप्तजप्तेन तोयेन प्रोक्षयेद्विषदूषितम् । ९२ ॥ उत्तिष्ठति स वेगेन शिखाबन्धेन धारयेत् । त्रिमत्रितेन शक्रेन दुन्दुभि वादयेद्यदि ॥ ९३ ॥ देशान्तरस्थ शब्देन निर्विषं कुरुते क्षणात् । विषं दृष्ट्वा यदा मत्री मधमावर्तयेत्सकृत् ॥ ९४ ॥ यान्ति निर्विषतां दृष्ट्वा अपि भारशतानि च । अथापरं मठं वक्ष्ये साधकाना हिताय वै । येन निर्विषतामेति सर्पादिविषपीडितः ॥ ९५॥ ॐ नमो प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विन तासुताय हे गरुड २ काश्यपसुत २ वैनतेय २ ताक्ष्येस्खणे- वजचक्षुवज़तुण्डवप्रनखप्रहरणाय अनन्तवासुकितक्षककक- टकययमहापद्मशङ्पालक्कुलिकजयविजय अष्टमहानागकाल उ चटनी मूषकविषग्रहरणाय हन २ धुन २ शीघ्र कम्प २ आवेश २ ः ठः रहे श्रीगरुडाय नमः । इति ॥